अथर्ववेद - काण्ड 19/ सूक्त 48/ मन्त्र 1
सूक्त - गोपथः
देवता - रात्रिः
छन्दः - त्रिपदार्षी गायत्री
सूक्तम् - रात्रि सूक्त
अथो॒ यानि॑ च॒ यस्मा॑ ह॒ यानि॑ चा॒न्तः प॑री॒णहि॑। तानि॑ ते॒ परि॑ दद्मसि ॥
स्वर सहित पद पाठअथो॒ इति॑। यानि॑। च॒। यस्मै॑। ह॒। यानि॑। च॑। अन्तः॑। प॒रि॒ऽणहि॑। तानि॑। ते॒। परि॑। द॒द्म॒सि॒ ॥४८.१॥
स्वर रहित मन्त्र
अथो यानि च यस्मा ह यानि चान्तः परीणहि। तानि ते परि दद्मसि ॥
स्वर रहित पद पाठअथो इति। यानि। च। यस्मै। ह। यानि। च। अन्तः। परिऽणहि। तानि। ते। परि। दद्मसि ॥४८.१॥
अथर्ववेद - काण्ड » 19; सूक्त » 48; मन्त्र » 1
Subject - Ratri
Meaning -
Those things which we get with effort and we know, and those which we have secured in safety, all those, O Night, we entrust to you.