Loading...
अथर्ववेद > काण्ड 2 > सूक्त 1

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 1/ मन्त्र 4
    सूक्त - वेनः देवता - ब्रह्मात्मा छन्दः - त्रिष्टुप् सूक्तम् - परमधाम सूक्त

    परि॒ द्यावा॑पृथि॒वी स॒द्य आ॑य॒मुपा॑तिष्ठे प्रथम॒जामृ॒तस्य॑। वाच॑मिव व॒क्तरि॑ भुवने॒ष्ठा धा॒स्युरे॒ष न॒न्वे॑३षो अ॒ग्निः ॥

    स्वर सहित पद पाठ

    परि॑ । द्यावा॑पृथि॒वी इति॑ । स॒द्य: । आ॒य॒म् । उप॑ । आ॒ऽति॒ष्ठे॒ । प्र॒थ॒म॒ऽजाम् । ऋ॒तस्य॑ ।वाच॑म्ऽइव । व॒क्तरि॑ । भु॒व॒ने॒ऽस्था: । धा॒स्यु: । ए॒ष: । न॒नु । ए॒ष: । अ॒ग्नि: ॥१.४॥


    स्वर रहित मन्त्र

    परि द्यावापृथिवी सद्य आयमुपातिष्ठे प्रथमजामृतस्य। वाचमिव वक्तरि भुवनेष्ठा धास्युरेष नन्वे३षो अग्निः ॥

    स्वर रहित पद पाठ

    परि । द्यावापृथिवी इति । सद्य: । आयम् । उप । आऽतिष्ठे । प्रथमऽजाम् । ऋतस्य ।वाचम्ऽइव । वक्तरि । भुवनेऽस्था: । धास्यु: । एष: । ननु । एष: । अग्नि: ॥१.४॥

    अथर्ववेद - काण्ड » 2; सूक्त » 1; मन्त्र » 4

    Meaning -
    I have gone round heaven and earth (in meditation and in the cycle of existence), and now I have come to stay by the first self-manifested of the order of creative evolution, that is, Hiranyagarbha, soul of the golden blue-print of the universe, who, like the Word existing at the heart of the speaker, abides all round and at the centre of the universe. This is the spirit, the light, the loving sustainer of existence, all pervasive Agni.

    इस भाष्य को एडिट करें
    Top