Loading...
अथर्ववेद > काण्ड 2 > सूक्त 1

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 1/ मन्त्र 5
    सूक्त - वेनः देवता - ब्रह्मात्मा छन्दः - त्रिष्टुप् सूक्तम् - परमधाम सूक्त

    परि॒ विश्वा॒ भुव॑नान्यायमृ॒तस्य॒ तन्तुं॒ वित॑तं दृ॒शे कम्। यत्र॑ दे॒वा अ॒मृत॑मानशा॒नाः स॑मा॒ने योना॒वध्यैर॑यन्त ॥

    स्वर सहित पद पाठ

    परि॑ । विश्वा॑ । भुव॑नानि । आ॒य॒म् । ऋ॒तस्य॑ । तन्तु॑म्। विऽत॑तम् । दृ॒शे । कम् । यत्र॑ । दे॒वा: । अ॒मृत॑म् । आ॒न॒शा॒ना: । स॒मा॒ने । योनौ॑ । अधि॑ । ऐर॑यन्त ॥१.५॥


    स्वर रहित मन्त्र

    परि विश्वा भुवनान्यायमृतस्य तन्तुं विततं दृशे कम्। यत्र देवा अमृतमानशानाः समाने योनावध्यैरयन्त ॥

    स्वर रहित पद पाठ

    परि । विश्वा । भुवनानि । आयम् । ऋतस्य । तन्तुम्। विऽततम् । दृशे । कम् । यत्र । देवा: । अमृतम् । आनशाना: । समाने । योनौ । अधि । ऐरयन्त ॥१.५॥

    अथर्ववेद - काण्ड » 2; सूक्त » 1; मन्त्र » 5

    Meaning -
    I have gone round all worlds and regions of the universe in order to see the universal spirit of the order of existence running like the thread of the rosary holding the beads together, the spirit of the web of existence which divine sages reach, where they enjoy the immortal nectar of bliss and abide in an invariable imperishable state of divine being.

    इस भाष्य को एडिट करें
    Top