Loading...
अथर्ववेद > काण्ड 2 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 2/ मन्त्र 1
    सूक्त - मातृनामा देवता - गन्धर्वाप्सरसः छन्दः - विराड्जगती सूक्तम् - भुवनपति सूक्त

    दि॒व्यो ग॑न्ध॒र्वो भुव॑नस्य॒ यस्पति॒रेक॑ ए॒व न॑म॒स्यो॑ वि॒क्ष्वीड्यः॑। तं त्वा॑ यौमि॒ ब्रह्म॑णा दिव्य देव॒ नम॑स्ते अस्तु दि॒वि ते॑ स॒धस्थ॑म् ॥

    स्वर सहित पद पाठ

    दि॒व्य: । ग॒न्ध॒र्व: । भुव॑नस्य । य: । पति॑: । एक॑: । ए॒व । न॒म॒स्य᳡: । वि॒क्षु । ईड्य॑: । तम् । त्वा॒ । यौ॒मि॒ । ब्रह्म॑णा । दि॒व्य॒ । दे॒व॒ । नम॑: । ते॒ । अ॒स्तु॒ । दि॒वि । ते॒ । स॒धऽस्थ॑म् ॥२.१॥


    स्वर रहित मन्त्र

    दिव्यो गन्धर्वो भुवनस्य यस्पतिरेक एव नमस्यो विक्ष्वीड्यः। तं त्वा यौमि ब्रह्मणा दिव्य देव नमस्ते अस्तु दिवि ते सधस्थम् ॥

    स्वर रहित पद पाठ

    दिव्य: । गन्धर्व: । भुवनस्य । य: । पति: । एक: । एव । नमस्य: । विक्षु । ईड्य: । तम् । त्वा । यौमि । ब्रह्मणा । दिव्य । देव । नम: । ते । अस्तु । दिवि । ते । सधऽस्थम् ॥२.१॥

    अथर्ववेद - काण्ड » 2; सूक्त » 2; मन्त्र » 1

    Meaning -
    Self-refulgent, heavenly lord sustainer of the dynamic universe of stars, planets and satellites in space and of the divine voice of knowledge reverberating in space, sole and absolute master ruler and controller of the world of his creation with love and justice, is the only one supreme lord, Parameshvara, worthy of worship and homage of adoration for people. O lord of cosmic light and infinite kindness, I come to you by the divine voice of Veda and the yogaic path of spiritual illumination. Homage and obeisance to you with total surrender. Your presence shines and is reached in the heaven of inner consciousness and the cosmic regions of divine refulgence.

    इस भाष्य को एडिट करें
    Top