अथर्ववेद - काण्ड 2/ सूक्त 10/ मन्त्र 3
सूक्त - भृग्वङ्गिराः
देवता - वातः, चत्वारो दिशश्च
छन्दः - सप्तापदा धृतिः
सूक्तम् - पाशमोचन सूक्त
शं ते॒ वातो॑ अ॒न्तरि॑क्षे॒ वयो॑ धा॒च्छं ते॑ भ॒वन्तु॑ प्र॒दिश॒श्चत॑स्रः। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
स्वर सहित पद पाठशम् । ते॒ । वात॑: । अ॒न्तरि॑क्षे । वय॑: । धा॒त् । शम् । ते॒ । भ॒वन्तु॒ । प्र॒ऽदिश॑: । चत॑स्र: । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । नि:ऋ॑त्या: । जा॒मि॒ऽशं॒सात् । द्रु॒ह: । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.३॥
स्वर रहित मन्त्र
शं ते वातो अन्तरिक्षे वयो धाच्छं ते भवन्तु प्रदिशश्चतस्रः। एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥
स्वर रहित पद पाठशम् । ते । वात: । अन्तरिक्षे । वय: । धात् । शम् । ते । भवन्तु । प्रऽदिश: । चतस्र: । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 10; मन्त्र » 3
Subject - Freedom from Adversity
Meaning -
May the wind in the firmament bear and bring health and long age of peace and well being for you. May the four quarters of space be kind and auspicious to you. Thus do I, with treatment, counsel and prayer free you from systemic and hereditary disease, adversity, hate and malignity of equals’ rivalry and release you from the chains of Varuna. I render you free from disease and sin by Veda and pray may both heaven and earth be good and kind to you.