अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 10/ मन्त्र 3
ऋषिः - भृग्वङ्गिराः
देवता - वातः, चत्वारो दिशश्च
छन्दः - सप्तापदा धृतिः
सूक्तम् - पाशमोचन सूक्त
51
शं ते॒ वातो॑ अ॒न्तरि॑क्षे॒ वयो॑ धा॒च्छं ते॑ भ॒वन्तु॑ प्र॒दिश॒श्चत॑स्रः। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
स्वर सहित पद पाठशम् । ते॒ । वात॑: । अ॒न्तरि॑क्षे । वय॑: । धा॒त् । शम् । ते॒ । भ॒वन्तु॒ । प्र॒ऽदिश॑: । चत॑स्र: । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । नि:ऋ॑त्या: । जा॒मि॒ऽशं॒सात् । द्रु॒ह: । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.३॥
स्वर रहित मन्त्र
शं ते वातो अन्तरिक्षे वयो धाच्छं ते भवन्तु प्रदिशश्चतस्रः। एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥
स्वर रहित पद पाठशम् । ते । वात: । अन्तरिक्षे । वय: । धात् । शम् । ते । भवन्तु । प्रऽदिश: । चतस्र: । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.३॥
भाष्य भाग
हिन्दी (4)
विषय
मुक्ति की प्राप्ति के लिये उपदेश।
पदार्थ
(ते) तेरेलिये (अन्तरिक्षे) मध्य में दीखनेवाले आकाश में वर्त्तमान (शम्) सुखदायक (वातः) पवन (वयः) अन्न वा यौवन [शारीरिकबल] को (धात्=धेयात्) पुष्ट करे, (ते) तेरेलिये (चतस्रः) चारों (प्रदिशः) महादिशाएँ (शम्) सुखदायक (भवन्तु) होवें। (एव) ऐसे ही (अहम्) मैं (त्वाम्) तुझको (क्षेत्रियात्) शारीरिक वा वंशागत रोग से..... [मन्त्र २] ॥३॥
भावार्थ
मनुष्य प्रयत्न और परिश्रम करके अपने शरीरस्थ प्राणवायु और देशस्थ वायु और सब स्थानों को यथोचित शुद्ध और स्वस्थ रखकर आनन्द प्राप्त करे ॥३॥ (वयोधात्=वयः धात्) इन दो पदों के स्थान पर संहिता और पदपाठ के विरुद्ध सायणभाष्य में [वयोधाः] एक पद मानकर [वयसां पक्षिणां धाता धारयिता वयसाम् अन्नेन पोषयिता वा वातः] व्याख्या की है ॥
टिप्पणी
३–वातः। अ० १।११।६। वा सुखाप्तिगतिसेवासु–तन्। पवनः। अन्तरिक्षे। अ० १।३०।३। सर्वमध्ये दृश्यमाने। आकाशे। वयः। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति वयङ् गतौ, वी गतौ, यद्वा अज गतौ–असुन् अजतेर्वीभावः। अन्नम्–निघ० २।७। यौवनम्। सामर्थ्यम्। धात्। डुधाञ् धारणपोषणयोः–लेटि विधिलिङि वा छान्दसं रूपम्। धत्तात्। दध्यात्। शम्। सुखकार्यः। प्रदिशः। प्रकृष्टा दिशः प्राच्याद्या महादिशः ॥
विषय
वायु व चारों दिशाएँ
पदार्थ
१.(अन्तरिक्षे) = अन्तरिक्ष में गति करनेवाला यह (वात:) = वायु (ते) = तेरे लिए (शम्) = शान्तिकर हो और (बयः) = दीर्घायुष्य को (धात्) = करे। शुद्धवायु दीर्घायु का कारण बनती ही है। सदा शुद्ध वायु में श्वास लेने से रोग होने की सम्भावना ही नहीं रहती।'अन्तरिक्षे' शब्द का प्रयोग यह संकेत कर रहा है कि शुद्ध वायु मन की प्रसन्नता का भी मूल बनती है। जैसे अन्तरिक्ष में वायु निरन्तर चल रही है, इसीप्रकार हृदयान्तरिक्ष में भी धर्म का संकल्प कभी सुप्त नहीं होना चाहिए। २. (ते) = तेरे लिए (चतस्त्रः) = चारों (प्रदिश:) = प्रकृष्ट दिशाएँ (शम् भवन्तु) = शान्ति देनेवाली हों। ये 'प्राची, प्रतीची, अवाची, उदीची, नामवाली दिशाएँ तुझे क्रमश: 'आगे बढ़ने [प्र अञ्च् गति], इन्द्रियों को विषयों से लौटाने, [प्रति अञ्च] नसता अब अञ्च तथा ऊर्ध्व गति-उन्नतिपथ पर चलने उद् अञ्च का उपदेश करती हुई तेरी वास्तविक शान्ति का कारण बनें। ३. (एव) = इसप्रकार [क] अन्तरिक्ष में चलनेवाली वायु से हदयान्तरिक्ष में कर्म की प्ररेणा लेने के द्वारा तथा [ख] दिशाओं से प्रगति, प्रत्याहार, प्रश्रय [विनय] व उन्नति का पाठ पढ़ने के द्वारा अहम् में त्वाम्-तुझे क्षेत्रियादि रोगों से जनित कष्टों से मुक्त करता हूँ। शेष पूर्ववत् ।
भावार्थ
हदय में कर्मसंकल्प तथा प्रगति, प्रत्याहार, प्रश्रय व प्रकर्ष [उन्नति] का भाव हमें रोगों व द्रोहादि अशुभ वृत्तियों से बचाता है।
भाषार्थ
(अन्तरिक्षे वातः) अन्तरिक्ष में वायु (ते ) तेरे लिए ( शम् ) सुखकारी हो, और (वयः धात्) स्वस्थ तथा दीर्घ आयु परिपुष्ट करे, (प्रदिशः चतस्रः) विस्तृत चार दिशाएँ (ते) तेरे लिये ( शम् ) सुखकारी (भवन्तु) हों । (एव =एवम) इसी प्रकार ( अहम् ) मैं प्रयोक्ता ( त्वा) तुझे (क्षेत्रियात् ) क्षेत्रिय आदि से, पूर्ववत्।
विषय
आरोग्य और रोग विनाश ।
भावार्थ
हे व्याधिपीड़ित पुरुष ! (ते) तुझे (अन्तरिक्षे) अन्तरिक्ष में बहने वाला (वातः) वायु (शं) कल्याण और सुखकारी हो और (वयः) तेरी आयु को (धात्) पुष्ट करे, बढ़ावे और (चतस्रः) चारों (प्रदिशः) दिशाएं ( ते ) तेरे लिये ( शं ) कल्याण और सुख को देनेहारी ( भवन्तु ) होवें। ‘एवाहं’ इत्यादि पूर्ववत्।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
भृग्वंगिरा ऋषिः। निर्ऋतिर्धावापृथिव्यादयो नानादेवताः। १ ब्रह्मणा सह द्यावापृथिवी स्तुतिः। २ अद्भिः सह अग्निस्तुतिः। ओषधीभिः सह सोमस्तुतिश्च। ३ वातस्तुतिश्चतुर्दिवस्तुतिश्च। ४, ६ वातपत्नी सूर्ययक्ष्मनिर्ऋतिप्रभूतिस्तुतिः। १ त्रिष्टुप् । २ सप्तपाद अष्टिः। ३, ५, ७, ८ सप्तपादो धृतयः। सप्तपाद अत्यष्टिः। ८ अत्रोत्तरौ द्वौ औष्णिहौ पादौ । अष्टर्चं सूक्तम् ॥
इंग्लिश (4)
Subject
Freedom from Adversity
Meaning
May the wind in the firmament bear and bring health and long age of peace and well being for you. May the four quarters of space be kind and auspicious to you. Thus do I, with treatment, counsel and prayer free you from systemic and hereditary disease, adversity, hate and malignity of equals’ rivalry and release you from the chains of Varuna. I render you free from disease and sin by Veda and pray may both heaven and earth be good and kind to you.
Translation
Benevolent to you be the wind in the midspace and bestow vigour. May the four mid-regions be benevolent to you. Thus I hereby free you from the wretchedness of the hereditary - disease, from the unpleasant consequences of attachment to women and from the noose of the venerable Lord. With my prayer, I make you free from faults and ills. May both the heaven and earth be benevolent to you.
Translation
Let the air in the atmospheric region Strengthen your life and be auspicious for you and be auspicious for you the four directions of the heavenly region etc. etc.
Translation
O patient, may kind wind in the atmosphere prolong thy age. To thee may heaven’s four quarters be auspicious. From family sickness, poverty, domestic calumny, malice, and God’s punishment for sin, do I free and save thee. I render thee sinless through the knowledge of the Vedas. May both, Earth and Heaven be auspicious to thee! [1]
Footnote
[1] Thy and thee refer to the patient.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
३–वातः। अ० १।११।६। वा सुखाप्तिगतिसेवासु–तन्। पवनः। अन्तरिक्षे। अ० १।३०।३। सर्वमध्ये दृश्यमाने। आकाशे। वयः। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति वयङ् गतौ, वी गतौ, यद्वा अज गतौ–असुन् अजतेर्वीभावः। अन्नम्–निघ० २।७। यौवनम्। सामर्थ्यम्। धात्। डुधाञ् धारणपोषणयोः–लेटि विधिलिङि वा छान्दसं रूपम्। धत्तात्। दध्यात्। शम्। सुखकार्यः। प्रदिशः। प्रकृष्टा दिशः प्राच्याद्या महादिशः ॥
बंगाली (2)
भाषार्थ
(অন্তরিক্ষে বাতঃ) অন্তরিক্ষে বায়ু (তে) তোমার জন্য (শম্) সুখকারী হোক, এবং (বয়ঃ ধাত্) সুস্থ ও দীর্ঘ আয়ু পরিপুষ্ট করুক, (প্রদিশঃ চতস্রঃ) বিস্তৃত চারিদিক (তে) তোমার জন্য (শম্) সুখকারী (ভবন্তু) হোক। (এব=এবম্) এইভাবে (অহম্) আমি প্রযুক্তকারী (ত্বা) তোমাকে (ক্ষেত্রিয়াৎ) ক্ষেত্রিয় আদি থেকে; ক্ষেত্র অর্থাৎ শরীরসম্বন্ধিত রোগ থেকে, (নির্ঋত্যাঃ) কৃচ্ছ্রাপত্তি থেকে, (জামিশংসাৎ) বোনের প্রতি কুপ্রবৃত্তি থেকে (দ্রুহঃ) দ্রোহ থেকে, (বরুণস্য পাশাৎ) বরুণের বন্ধন থেকে, অর্থাৎ অসত্য বচন আদি থেকে (ত্বা মুঞ্চামি) তোমাকে আমি [চিকিৎসক] মুক্ত করি। (ব্রহ্মণা) বেদোক্ত বিধি দ্বারা (ত্বা) তোমাকে [আমি] (অনাগসম্) পাপরহিত (কৃণোমি) করি। (তে) তোমার জন্য (দ্যাবাপৃথিবী উভে) দ্যৌঃ এবং পৃথিবী উভয়ই (শিবে স্তাম্) কল্যাণকারী হোক।
मन्त्र विषय
মুক্তিপ্রাপ্ত্যুপদেশঃ
भाषार्थ
(তে) তোমার জন্য (অন্তরিক্ষে) মধ্যবর্তী স্থানে দর্শনীয় আকাশে বর্ত্তমান (শম্) সুখদায়ক (বাতঃ) পবন (বয়ঃ) অন্ন বা যৌবন [শারীরিকবল]কে (ধাৎ=ধেয়াৎ) পুষ্ট করে, (তে) তোমার জন্য (চতস্রঃ) চারটি (প্রদিশঃ) মহাদিশা (শম্) সুখদায়ক (ভবন্তু) হোক। (এব) এভাবেই (অহম্) আমি (ত্বাম্) তোমাকে (ক্ষেত্রিয়াৎ) শারীরিক বা বংশগত রোগ থেকে ......[মন্ত্র ২] ॥৩॥
भावार्थ
মনুষ্য চেষ্টা ও পরিশ্রম করে নিজের শরীরস্থ প্রাণবায়ু ও দেশস্থ বায়ু এবং সমস্ত স্থান যথোচিত শুদ্ধ ও সুস্থ রেখে আনন্দ প্রাপ্ত করুক ॥৩॥ (বয়োধাৎ=বয়ঃ ধাৎ) এই দুটি পদের স্থানে সংহিতা ও পদপাঠের বিরুদ্ধ সায়ণভাষ্যে [বয়োধাঃ] এক পদ মেনে [বয়সাং পক্ষিণাং ধাতা ধারয়িতা বয়সাম্ অন্নেন পোষয়িতা বা বাতঃ] ব্যাখ্যা করা হয়েছে ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal