अथर्ववेद - काण्ड 2/ सूक्त 14/ मन्त्र 3
सूक्त - चातनः
देवता - शालाग्निः
छन्दः - अनुष्टुप्
सूक्तम् - दस्युनाशन सूक्त
अ॒सौ यो अ॑ध॒राद्गृ॒हस्तत्र॑ सन्त्वरा॒य्यः॑। तत्र॒ सेदि॒र्न्यु॑च्यतु॒ सर्वा॑श्च यातुधा॒न्यः॑ ॥
स्वर सहित पद पाठअ॒सौ । य: । अ॒ध॒रात् । गृ॒ह: । तत्र॑ । स॒न्तु॒ । अ॒रा॒य्य᳡: । तत्र॑ । से॒दि: । नि । उ॒च्य॒तु॒ । सर्वा॑: । च॒ । या॒तु॒ऽधा॒न्य᳡: ॥१४.३॥
स्वर रहित मन्त्र
असौ यो अधराद्गृहस्तत्र सन्त्वराय्यः। तत्र सेदिर्न्युच्यतु सर्वाश्च यातुधान्यः ॥
स्वर रहित पद पाठअसौ । य: । अधरात् । गृह: । तत्र । सन्तु । अराय्य: । तत्र । सेदि: । नि । उच्यतु । सर्वा: । च । यातुऽधान्य: ॥१४.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 14; मन्त्र » 3
Subject - We Counter Negativities
Meaning -
That slough of mean existence far below the normal minimum standard of human life, culture and behaviour according to Dharma, there let all evil and enmity, all despondency, negativity and spirits of destruction sink and stay.