अथर्ववेद - काण्ड 2/ सूक्त 14/ मन्त्र 6
सूक्त - चातनः
देवता - शालाग्निः
छन्दः - अनुष्टुप्
सूक्तम् - दस्युनाशन सूक्त
परि॒ धामा॑न्यासामा॒शुर्गाष्ठा॑मिवासरन्। अजै॑षं॒ सर्वा॑ना॒जीन्वो॒ नश्य॑ते॒तः स॒दान्वाः॑ ॥
स्वर सहित पद पाठपरि॑ । धामा॑नि । आ॒सा॒म् । आ॒शु: । गाष्ठा॑म्ऽइव । अ॒स॒र॒न् । अजै॑षम् । सर्वा॑न् । आ॒जीन् । व॒: । नश्य॑त । इ॒त: । स॒दान्वा॑: ॥१४.६॥
स्वर रहित मन्त्र
परि धामान्यासामाशुर्गाष्ठामिवासरन्। अजैषं सर्वानाजीन्वो नश्यतेतः सदान्वाः ॥
स्वर रहित पद पाठपरि । धामानि । आसाम् । आशु: । गाष्ठाम्ऽइव । असरन् । अजैषम् । सर्वान् । आजीन् । व: । नश्यत । इत: । सदान्वा: ॥१४.६॥
अथर्ववेद - काण्ड » 2; सूक्त » 14; मन्त्र » 6
Subject - We Counter Negativities
Meaning -
Just as a race horse reaches and wins its goal, so having reached the central cause of conflict and the sources of evil and demonic forces and tendencies in humanity, O evil forces, I have won all your conflicts and battles against us. Now get off and disappear for ever from here.