अथर्ववेद - काण्ड 2/ सूक्त 14/ मन्त्र 5
सूक्त - चातनः
देवता - शालाग्निः
छन्दः - अनुष्टुप्
सूक्तम् - दस्युनाशन सूक्त
यदि॒ स्थ क्षे॑त्रि॒याणां॒ यदि॑ वा॒ पुरु॑षेषिताः। यदि॒ स्थ दस्यु॑भ्यो जा॒ता नश्य॑ते॒तः स॒दान्वाः॑ ॥
स्वर सहित पद पाठयदि॑ । स्थ । क्षे॒त्रि॒याणा॑म् । यदि॑ । वा॒ । पुरु॑षऽइषिता: । यदि॑ । स्थ । दस्यु॑ऽभ्य: । जा॒ता: । नश्य॑त । इ॒त: । स॒दान्वा॑: ॥१४.५॥
स्वर रहित मन्त्र
यदि स्थ क्षेत्रियाणां यदि वा पुरुषेषिताः। यदि स्थ दस्युभ्यो जाता नश्यतेतः सदान्वाः ॥
स्वर रहित पद पाठयदि । स्थ । क्षेत्रियाणाम् । यदि । वा । पुरुषऽइषिता: । यदि । स्थ । दस्युऽभ्य: । जाता: । नश्यत । इत: । सदान्वा: ॥१४.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 14; मन्त्र » 5
Subject - We Counter Negativities
Meaning -
O negativity if you happen to be organic or hereditary, or caused by another person, say by company or contagion or infection or even peer pressure, or if you happen to be caused by people of evil and destructive nature, even so, O evil and destructive diseases and tendencies, demonic forces of meanness and negation, get off all from here.