Loading...
अथर्ववेद के काण्ड - 2 के सूक्त 14 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 14/ मन्त्र 6
    ऋषि: - चातनः देवता - शालाग्निः छन्दः - अनुष्टुप् सूक्तम् - दस्युनाशन सूक्त
    23

    परि॒ धामा॑न्यासामा॒शुर्गाष्ठा॑मिवासरन्। अजै॑षं॒ सर्वा॑ना॒जीन्वो॒ नश्य॑ते॒तः स॒दान्वाः॑ ॥

    स्वर सहित पद पाठ

    परि॑ । धामा॑नि । आ॒सा॒म् । आ॒शु: । गाष्ठा॑म्ऽइव । अ॒स॒र॒न् । अजै॑षम् । सर्वा॑न् । आ॒जीन् । व॒: । नश्य॑त । इ॒त: । स॒दान्वा॑: ॥१४.६॥


    स्वर रहित मन्त्र

    परि धामान्यासामाशुर्गाष्ठामिवासरन्। अजैषं सर्वानाजीन्वो नश्यतेतः सदान्वाः ॥

    स्वर रहित पद पाठ

    परि । धामानि । आसाम् । आशु: । गाष्ठाम्ऽइव । असरन् । अजैषम् । सर्वान् । आजीन् । व: । नश्यत । इत: । सदान्वा: ॥१४.६॥

    अथर्ववेद - काण्ड » 2; सूक्त » 14; मन्त्र » 6
    Acknowledgment

    हिन्दी (2)

    विषय

    निर्धनता मनुष्यों को प्रयत्न से नष्ट करनी चाहिये।

    पदार्थ

    [वे विद्वन्] (आसाम्) इन [पीड़ाओं] के (धामानि) घरों को (परि) सब प्रकार (असरन्) पहुँच गये हैं। (आशुः इव) जैसे शीघ्रगामी घोड़ा (गाष्ठाम्) अपने गमनस्थान [थान] पर। (वः) तुम्हारे (सर्वान्) सब (आजीन्) संग्रामों को (अजैषम्) मैंने जीत लिया है, (सदान्वाः) हे सदा चिल्लानेवाली, अथवा, दानवों के साथ रहनेवाली [पीड़ाओ !] (इतः) यहाँ से (नश्यत) चंपत हो जाओ ॥६॥

    भावार्थ

    जिस प्रकार पूर्वज विद्वान् लोग क्लेशों के कारण शीघ्र जान चुके हैं, जैसे कि घोड़ा मार्ग से लौटते समय अपने थान की ओर शीघ्र चलता है, अथवा, जैसे शूरवीर पुरुष संग्राम में शत्रुओं को हराकर शीघ्र विजयी होता है, वैसे ही मनुष्य आयी हुयी विपत्तियों का कारण सावधानी से जानकर शीघ्र प्रतीकार करे और सुख से आयु को भोगें ॥६॥ (असरन्) के स्थान पर सायणभाष्य में [असरम्] और (गाष्ठाम्) के स्थान पर [ग्लाष्ठाम्] पद व्याख्यात है ॥

    टिप्पणी

    ६–परि। परितः। सर्वतः। धामानि। सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति धाञ्–मनिन्। धीयन्ते द्रव्यजातानि यत्र। गृहाणि। जन्मानि। कारणानि। आसाम्। पूर्वोक्तानां पीडानाम्। आशुः। कृवापाजिमिस्वदिसाध्यशूभ्य उण्। उ० १।१। इति अशू व्याप्तौ, यद्वा, अश भोजने–उण्। अश्वनाम निघ० १।१४। अश्वः कस्मादश्नुतेऽध्वानं महाशनो भवतीति वा–निरु० २।२७। शीघ्रगामी घोटकः। गाष्ठाम्। गाङ् गतौ–क्विप्+ष्ठा गतिनिवृत्तौ–विच्। गमनाय गमनाद्वा तिष्ठति यत्र। गमनस्थानम्। असरन्। सृ गतौ भ्वादिः लङ्। अगच्छन् ते विद्वांसः। अजैषम्। जि जये–लुङ्। अहं जितवानस्मि। आजीन्। अज्यतिभ्यां च। उ० ४।१३१। इति अज गतिक्षेपणयोः–इण्। वीभावाभावः। आजौ, संग्रामनामसु–निघ० २।१७। अजन्ति गच्छन्ति यत्र विजयश्रियं योद्धारः, क्षिपन्ति शस्त्राणि यत्र। संग्रामान्। वः। युष्माकम्। अन्यद् व्याख्यातम् ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    We Counter Negativities

    Meaning

    Just as a race horse reaches and wins its goal, so having reached the central cause of conflict and the sources of evil and demonic forces and tendencies in humanity, O evil forces, I have won all your conflicts and battles against us. Now get off and disappear for ever from here.

    Top