Loading...
अथर्ववेद के काण्ड - 2 के सूक्त 14 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 14/ मन्त्र 4
    ऋषि: - चातनः देवता - शालाग्निः छन्दः - उपरिष्टाद्विराड्बृहती सूक्तम् - दस्युनाशन सूक्त
    35

    भू॑त॒पति॒र्निर॑ज॒त्विन्द्र॑श्चे॒तः स॒दान्वाः॑। गृ॒हस्य॑ बु॒ध्न आसी॑नास्ता॒ इन्द्रो॒ वज्रे॒णाधि॑ तिष्ठतु ॥

    स्वर सहित पद पाठ

    भू॒त॒ऽपति॑: । नि: । अ॒ज॒तु॒ । इन्द्र॑: । च॒ । इ॒त: । स॒दान्वा॑: । गृ॒हस्य॑ । बु॒ध्ने । आसी॑ना: । ता: । इन्द्र॑: । वज्रे॑ण । अधि॑ । ति॒ष्ठतु॒ ॥१४.४॥


    स्वर रहित मन्त्र

    भूतपतिर्निरजत्विन्द्रश्चेतः सदान्वाः। गृहस्य बुध्न आसीनास्ता इन्द्रो वज्रेणाधि तिष्ठतु ॥

    स्वर रहित पद पाठ

    भूतऽपति: । नि: । अजतु । इन्द्र: । च । इत: । सदान्वा: । गृहस्य । बुध्ने । आसीना: । ता: । इन्द्र: । वज्रेण । अधि । तिष्ठतु ॥१४.४॥

    अथर्ववेद - काण्ड » 2; सूक्त » 14; मन्त्र » 4
    Acknowledgment

    हिन्दी (2)

    विषय

    निर्धनता मनुष्यों को प्रयत्न से नष्ट करनी चाहिये।

    पदार्थ

    (भूतपतिः) न्याय वा सत्य वा प्राणियों का रक्षक (च) और (इन्द्रः) परम ऐश्वर्यवाला पुरुष (सदान्वाः) सदा चिल्लानेवाली, अथवा, दानवों दुष्कर्मियों के साथ रहनेवाली [निर्धनता की पीड़ाओं] को (इतः) यहाँ से (निर्+अजतु) निकाल देवे। (इन्द्रः) वही महाप्रतापी पुरुष (गृहस्य) [हमारे] घर की (बुध्ने) जड़ में (आसीनाः) बैठी हुई (ताः) उन [पीड़ाओं] को (वज्रेण) वज्र [कुल्हाड़े आदि] से (अधि+तिष्ठतु) वश में करे ॥४॥

    भावार्थ

    क्लेशों के भीतरी कारणों को भली-भाँति विचारकर राजा और गृहपति सब पुरुषों को सचेत करके क्लेशों से बचावें और आनन्द में रक्खें ॥४॥

    टिप्पणी

    ४–भूतपतिः। भू सत्तायां प्राप्तौ च–कर्त्तरि क्त। भूतस्य न्यायस्य सत्यस्य वा, अथवा भूतानां प्राणिनां पालकः पुरुषः। निर्। निसार्य। अजतु। प्रेरयतु। बहिष्करोतु। इन्द्रः। अ० १।२।३। इदि परमैश्वर्ये–रन्। इन्दतेर्वैश्वर्यकर्मण इदञ्च्छत्रूणां दारयिता वा द्रावयिता वा दरयिता च यज्वानाम् निरु० १०।८। परमैश्वर्यवान् महात्मा। इतः। अस्मात् स्थानात्। सदान्वाः। म० १। सदा+नोनुवाः। आक्रोशकारिणीः, यद्वा। स+दानवाः, दानवैः सह वर्त्तमानाः पीडाः ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    We Counter Negativities

    Meaning

    And may Indra, master ruler and protector of living beings, expel all evil forces and destructive tendencies, and even if they happen to be deep rooted even at the bottom of our home land and tradition, let Indra rule and eradicate them by the thunderbolt of his law and power.

    Top