Loading...
अथर्ववेद के काण्ड - 2 के सूक्त 14 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 14/ मन्त्र 2
    ऋषि: - चातनः देवता - शालाग्निः छन्दः - भुरिगनुष्टुप् सूक्तम् - दस्युनाशन सूक्त
    30

    निर्वो॑ गो॒ष्ठाद॑जामसि॒ निरक्षा॒न्निरु॑पान॒शात्। निर्वो॑ मगुन्द्या दुहितरो गृ॒हेभ्य॑श्चातयामहे ॥

    स्वर सहित पद पाठ

    नि । व॒: । गो॒ऽस्थात् । अ॒जा॒म॒सि॒ । नि: । अक्षा॑त् । नि: । उ॒प॒ऽआ॒न॒सात् । नि: । व॒: । म॒गु॒न्द्या॒: । दु॒हि॒त॒र॒: । गृ॒हेभ्य॑: । चा॒त॒या॒म॒हे॒ ॥१४.२॥


    स्वर रहित मन्त्र

    निर्वो गोष्ठादजामसि निरक्षान्निरुपानशात्। निर्वो मगुन्द्या दुहितरो गृहेभ्यश्चातयामहे ॥

    स्वर रहित पद पाठ

    नि । व: । गोऽस्थात् । अजामसि । नि: । अक्षात् । नि: । उपऽआनसात् । नि: । व: । मगुन्द्या: । दुहितर: । गृहेभ्य: । चातयामहे ॥१४.२॥

    अथर्ववेद - काण्ड » 2; सूक्त » 14; मन्त्र » 2
    Acknowledgment

    हिन्दी (2)

    विषय

    निर्धनता मनुष्यों को प्रयत्न से नष्ट करनी चाहिये।

    पदार्थ

    (वः) तुमको (गोष्ठात्) [अपनी] गोठ अर्थात् वाचनालय वा गोशाला से (निर्+अजामसि) हम निकाले देते हैं, (अक्षात्) व्यवहार से (निर्) निकाले, (उपानसात्) अन्नगृह वा धान्य की गाड़ी से (निर्) निकाले देते हैं। (मगुन्द्याः) हे ज्ञान की मिथ्या करनेवाली [कुवासना वा निर्धनता] की (दुहितरः) पुत्रियो ! [पुत्रीसमान उत्पन्न पीड़ाओ] (वः) तुमको (गृहेभ्यः) [अपने] घरों से (निर्) निकालकर (चातयामहे) हम नाश करते हैं ॥२॥

    भावार्थ

    मनुष्य धन के उपार्जन और व्यय करने में ऐसा प्रबन्ध करे कि पठन-पाठन, गौ आदि पशुओं, व्यापार और अन्न आदि में हानि न हो, किन्तु सब पदार्थों के यथावत् संग्रह से सर्वदा सुख की वृद्धि रहे ॥२॥

    टिप्पणी

    टिप्पणी–गोठ (गोष्ठ) शब्द राजस्थान में बातचीत के स्थान अर्थ में लाया जाता है। २–वः। युष्मान्। गोष्ठात्। सुपि स्थः। प० ३।२।४। इति गो+ष्ठा गतिनिवृत्तौ–क। यद्वा। घञर्थे कः। अम्बाम्बगोभूमि०। पा० ८।३।९७। इति षत्वम्। गावो वाचो धेन्वादिपशवो वा तिष्ठन्ति यत्र। गोष्ठ्याः। वाचनालयात्। गोशालायाः। निर्+अजामसि। अज गतिक्षेपणयोः। इदन्तो मसि। पा० ७।१।४६। इति मस् इत्यस्य इकारागमः। निरजामः। निः सारयामः। निर् निरजामसि। अक्षात्। अक्षू व्याप्तौ–पचाद्यच् घञ् वा। व्यवहारात् उपनसात्। अव्ययीभावे शरत्प्रभृतिभ्यः। पा० ५।४।१०७। इति अनस् शब्दात् टच् समासान्तः। अन जीवने–असुन्। अनः, अन्नम्। शकटम्। जन्म। अनसः समीपम् उपानसं धान्यगृहम्। यद्वा। अनोऽश्मायःसरसां जातिसंज्ञयोः। पा० ५।४।९४। इति तत्पुरुषे टच्। उपगतं च तद् अनश्च उपानसं धान्यपूर्णं शकटम्। तस्मात्। धान्यगृहात्। धान्यपूर्णशकटात्। मगुन्द्याः। मनु बोधे–ड+गुद्रि मिथ्योक्तौ–अच्, ङीप् च, छन्दसि रलोपः। मं ज्ञानं गुन्द्रयति मिथ्या वदति सा मगुन्द्री तस्याः। ज्ञाननाशयित्र्याः कुवासनाया निर्धनतायाः। दुहितरः। नप्तृनेष्टृ.....दुहितृ। उ० २।९५। इति दुह प्रपूरणे–तृन्, निपातनाद् गुणाभावः। दोग्धि प्रपूरयति कार्याणीति दुहिता। पुत्र्यः। पुत्रीवद् उत्पन्नाः। गृहेभ्यः। गेहे कः। पा० ३।१।१४४। इति ग्रह उपादाने–क। गेहात्। निर्। निःसार्य निःशेषेण वा। चातयामहे। चातयतिर्नाशने–निरु० ६।३०। नाशयामः ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    We Counter Negativities

    Meaning

    From our stalls, assemblies and intellectual gatherings, from the code of our basic values of culture and manners, our mind and soul, and from our centres and spaces of economy, and from our home, we banish all ill begotten thoughts, feelings and attitudes like children of the devil.

    Top