अथर्ववेद - काण्ड 2/ सूक्त 9/ मन्त्र 4
सूक्त - भृग्वङ्गिराः
देवता - वनस्पतिः, यक्ष्मनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायु प्राप्ति सूक्त
दे॒वास्ते॑ ची॒तिम॑विदन्ब्र॒ह्माण॑ उ॒त वी॒रुधः॑। ची॒तिं ते॒ विश्वे॑ दे॒वा अवि॑द॒न्भूम्या॒मधि॑ ॥
स्वर सहित पद पाठदे॒वा: । ते॒ । ची॒तिम् । अ॒वि॒द॒न् । ब्र॒ह्माण॑: । उ॒त । वी॒रुध॑: । ची॒तिम् । ते॒ । विश्वे॑ । दे॒वा: । अवि॑दन् । भूम्या॑म् । अधि॑ ॥९.४॥
स्वर रहित मन्त्र
देवास्ते चीतिमविदन्ब्रह्माण उत वीरुधः। चीतिं ते विश्वे देवा अविदन्भूम्यामधि ॥
स्वर रहित पद पाठदेवा: । ते । चीतिम् । अविदन् । ब्रह्माण: । उत । वीरुध: । चीतिम् । ते । विश्वे । देवा: । अविदन् । भूम्याम् । अधि ॥९.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 9; मन्त्र » 4
Subject - Rheumatism
Meaning -
Brilliant physicians, scholars of Veda, holy powers of nature and noble people of experience and observation have known, collected and consolidated the knowledge for you, O man, on this subject, and the herbs and trees have provided the medical materials on earth for you. (Be grateful and cooperative with nature and humanity, and to divinity.)