अथर्ववेद - काण्ड 2/ सूक्त 9/ मन्त्र 5
सूक्त - भृग्वङ्गिराः
देवता - वनस्पतिः, यक्ष्मनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायु प्राप्ति सूक्त
यश्च॒कार॒ स निष्क॑र॒त्स ए॒व सुभि॑षक्तमः। स ए॒व तुभ्यं॑ भेष॒जानि॑ कृ॒णव॑द्भि॒षजा॒ शुचिः॑ ॥
स्वर सहित पद पाठय: । च॒कार॑ । स: । नि: । क॒र॒त् । स: । ए॒व । सुभि॑षक्ऽतम: । स: । ए॒व । तुभ्य॑म् । भे॒ष॒जानि॑ । कृ॒णव॑त् । भि॒षजा॑ । शुचि॑: ॥९.५॥
स्वर रहित मन्त्र
यश्चकार स निष्करत्स एव सुभिषक्तमः। स एव तुभ्यं भेषजानि कृणवद्भिषजा शुचिः ॥
स्वर रहित पद पाठय: । चकार । स: । नि: । करत् । स: । एव । सुभिषक्ऽतम: । स: । एव । तुभ्यम् । भेषजानि । कृणवत् । भिषजा । शुचि: ॥९.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 9; मन्त्र » 5
Subject - Rheumatism
Meaning -
One who pursues the subject practically and persistently, researches, observes, analyses and comes to correct conclusions, he alone becomes a physician of the best order. He alone, pure at heart, unpolluted in the soul, would bring the best treatment with correct medications for humanity.