अथर्ववेद - काण्ड 20/ सूक्त 125/ मन्त्र 5
सूक्त - सुर्कीतिः
देवता - अश्विनीकुमारौ
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त-१२५
पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथुः॒ काव्यै॑र्दं॒सना॑भिः। यत्सु॒रामं॒ व्यपि॑बः॒ शची॑भिः॒ सर॑स्वती त्वा मघवन्नभिष्णक् ॥
स्वर सहित पद पाठपु॒त्रम्ऽइ॑व । पि॒तरौ॑ । अ॒श्विना॑ । उ॒भा । इन्द्र॑ । आ॒वथ॑ । काव्यै॑: । दं॒सना॑भि: ॥ यत् । सु॒ऽराम॑म् । वि । अपि॑ब: । शची॑भि: । सर॑स्वती । त्वा॒ । म॒घ॒ऽव॒न् । अ॒भि॒ष्ण॒क् ॥१२५.५॥
स्वर रहित मन्त्र
पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः। यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्नभिष्णक् ॥
स्वर रहित पद पाठपुत्रम्ऽइव । पितरौ । अश्विना । उभा । इन्द्र । आवथ । काव्यै: । दंसनाभि: ॥ यत् । सुऽरामम् । वि । अपिब: । शचीभि: । सरस्वती । त्वा । मघऽवन् । अभिष्णक् ॥१२५.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 125; मन्त्र » 5
Subject - Indra Devata
Meaning -
As parents support the child with all their power and potential, so O lord of power and glory, Indra, let the Ashvins, complementary powers of nature and society, men and women, scholars and scientists, leaders and followers, all support you with words of adoration and actions of profuse generosity when you defend the nation with bold actions and enjoy the peace, prosperity and power of the order, and may Sarasvati, divine intelligence, support and guide you.