अथर्ववेद - काण्ड 20/ सूक्त 125/ मन्त्र 6
इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः। बाध॑तां॒ द्वेषो॒ अभ॑यं नः कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥
स्वर सहित पद पाठइन्द्र॑: । सु॒ऽत्रामा॑ । स्वऽवा॑न् । अव॑:ऽभि: । सु॒ऽमृ॒डी॒क: । भ॒व॒तु॒ । वि॒श्वऽवे॑दा: ॥ बाध॑ताम् । द्वेष॑: । अभ॑यम् । न॒: । कृ॒णो॒तु॒ । सु॒ऽवीर्य॑स्य । पत॑य: । स्या॒म॒ ॥१२५.६॥
स्वर रहित मन्त्र
इन्द्रः सुत्रामा स्ववाँ अवोभिः सुमृडीको भवतु विश्ववेदाः। बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥
स्वर रहित पद पाठइन्द्र: । सुऽत्रामा । स्वऽवान् । अव:ऽभि: । सुऽमृडीक: । भवतु । विश्वऽवेदा: ॥ बाधताम् । द्वेष: । अभयम् । न: । कृणोतु । सुऽवीर्यस्य । पतय: । स्याम ॥१२५.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 125; मन्त्र » 6
Subject - Indra Devata
Meaning -
May Indra, self-potent, saviour protector and promoter, master of all wealth, power and glory of the world, be gracious to us by his support and protection for peace and security. May he ward off and drive away hate and enmity, grant freedom from fear, so that we too may be masters and protectors of noble strength and heroic splendour.