Loading...
अथर्ववेद > काण्ड 20 > सूक्त 127

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 6
    सूक्त - देवता - प्रजापतिरिन्द्रो वा छन्दः - भुरिगुष्णिक् सूक्तम् - कुन्ताप सूक्त

    प्र रे॑भ॒ धीं भ॑रस्व गो॒विदं॑ वसु॒विद॑म्। दे॑व॒त्रेमां॒ वाचं॑ श्रीणी॒हीषु॒र्नावी॑र॒स्तार॑म् ॥

    स्वर सहित पद पाठ

    प्र । रे॑भ॒ । भ॑रस्व । गो॒विद॑म् । वसु॒विद॑म् ॥ दे॒व॒ऽत्रा । इमाम् । वाच॑म् । त्रीणी॒हि । इषु॒: । न । अर्वी॑: । अ॒स्तार॑म् ॥१२७.६॥


    स्वर रहित मन्त्र

    प्र रेभ धीं भरस्व गोविदं वसुविदम्। देवत्रेमां वाचं श्रीणीहीषुर्नावीरस्तारम् ॥

    स्वर रहित पद पाठ

    प्र । रेभ । भरस्व । गोविदम् । वसुविदम् ॥ देवऽत्रा । इमाम् । वाचम् । त्रीणीहि । इषु: । न । अर्वी: । अस्तारम् ॥१२७.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 6

    Meaning -
    O celebrant, bear and mature the intelligence which brings knowledge and wisdom, and the wealth, honour and excellence of the world. O man of faith in Divinity, sharpen and pefect the Word Divine and your voice as the perfect archer sharpens and calibrates his arrow for the bow to hit his target.

    इस भाष्य को एडिट करें
    Top