अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 9
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - अनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
क॑त॒रत्त॒ आ ह॑राणि॒ दधि॒ मन्थां॒ परि॒ श्रुत॑म्। जा॒याः पतिं॒ वि पृ॑च्छति रा॒ष्ट्रे राज्ञः॑ परि॒क्षितः॑ ॥
स्वर सहित पद पाठक॒त॒रत् । ते॒ । आ । ह॑राणि॒ । दधि॒ । मन्था॑म् । परि॒ । श्रु॒त॑म् ॥ जा॒या: । पति॒म् । वि । पृ॑च्छति । रा॒ष्ट्रे । राज्ञ॑: । परि॒क्षित॑: ॥१२७.९॥
स्वर रहित मन्त्र
कतरत्त आ हराणि दधि मन्थां परि श्रुतम्। जायाः पतिं वि पृच्छति राष्ट्रे राज्ञः परिक्षितः ॥
स्वर रहित पद पाठकतरत् । ते । आ । हराणि । दधि । मन्थाम् । परि । श्रुतम् ॥ जाया: । पतिम् । वि । पृच्छति । राष्ट्रे । राज्ञ: । परिक्षित: ॥१२७.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 9
Subject - Indra
Meaning -
What shall I bring for you? Curds, buttermilk or barley meal stirred in milk, or the famous soma juice? This does every wife ask and offer her husband in happy dominion of the universal ruler, present and ruling everywhere.