अथर्ववेद - काण्ड 20/ सूक्त 131/ मन्त्र 10
सूक्त -
देवता - प्रजापतिर्वरुणो वा
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
इ॒दं मह्यं॒ मदू॒रिति॑ ॥
स्वर सहित पद पाठइ॒दम् । मह्य॒म् । मदू॒: । इति॑ ॥१३१.१०॥
स्वर रहित मन्त्र
इदं मह्यं मदूरिति ॥
स्वर रहित पद पाठइदम् । मह्यम् । मदू: । इति ॥१३१.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 131; मन्त्र » 10