अथर्ववेद - काण्ड 20/ सूक्त 131/ मन्त्र 5
सूक्त -
देवता - प्रजापतिर्वरुणो वा
छन्दः - अनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
श॒तमा॒श्वा हि॑र॒ण्ययाः॑। श॒तं र॒थ्या हि॑र॒ण्ययाः॑। श॒तं कु॒था हि॑र॒ण्ययाः॑। श॒तं नि॒ष्का हि॑र॒ण्ययाः॑ ॥
स्वर सहित पद पाठश॒तम् । आ॒श्वा: । हि॑र॒ण्यया॑: ॥ श॒तम् । र॒थ्या । हि॑र॒ण्यया॑: ॥ श॒तम् । कु॒था: । हि॑र॒ण्यया॑: ॥ श॒तम् । नि॒ष्का: । हि॑र॒ण्यया॑: ॥१३१.५॥
स्वर रहित मन्त्र
शतमाश्वा हिरण्ययाः। शतं रथ्या हिरण्ययाः। शतं कुथा हिरण्ययाः। शतं निष्का हिरण्ययाः ॥
स्वर रहित पद पाठशतम् । आश्वा: । हिरण्यया: ॥ शतम् । रथ्या । हिरण्यया: ॥ शतम् । कुथा: । हिरण्यया: ॥ शतम् । निष्का: । हिरण्यया: ॥१३१.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 131; मन्त्र » 5
Subject - Prajapati
Meaning -
Hundreds of golden gifts, horses and warriors, hundreds of chariot gifts of golden grace and beauty, hundreds of elephants decked with gold, hundreds of golden garlands and vessels laden with gold mohurs, these follow and court him. (Refer Yoga-sutras of Patanjali, 2, 37 and 39: If a person is established in renunciation and is free from greed and hoarding, all wealths of the world stand around him to attend and serve. But his choice stands higher and remains firm, for nothing short of divine grace.)