अथर्ववेद - काण्ड 20/ सूक्त 141/ मन्त्र 4
आ नू॒नं या॑तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता। इ॒मे सोमा॑सो॒ अधि॑ तु॒र्वशे॒ यदा॑वि॒मे कण्वे॑षु वा॒मथ॑ ॥
स्वर सहित पद पाठआ । नू॒नम् । या॒त॒म् । अ॒श्वि॒ना॒ । इ॒मा । ह॒व्यानि॑ । वा॒म् । हि॒ता ॥ इ॒मे । सोमा॑स: । अधि॑ । तु॒र्वशे॑ । यदौ॑ । इ॒मे । कण्वे॑षु । वा॒म् । अथ॑ ॥१४१.४॥
स्वर रहित मन्त्र
आ नूनं यातमश्विनेमा हव्यानि वां हिता। इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ ॥
स्वर रहित पद पाठआ । नूनम् । यातम् । अश्विना । इमा । हव्यानि । वाम् । हिता ॥ इमे । सोमास: । अधि । तुर्वशे । यदौ । इमे । कण्वेषु । वाम् । अथ ॥१४१.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 141; मन्त्र » 4
Subject - Prajapati
Meaning -
Come, Ashvins, for sure without fail. These presentations, adorations and offerings of hospitality are reserved for you whether they are in the house of the stormy warrior or dynamic intellectual or artist or citizen or the sagely seer, they are for you and you alone.