Loading...
अथर्ववेद > काण्ड 20 > सूक्त 141

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 141/ मन्त्र 5
    सूक्त - शशकर्णः देवता - अश्विनौ छन्दः - बृहती सूक्तम् - सूक्त १४१

    यन्ना॑सत्या परा॒के अ॑र्वा॒के अस्ति॑ भेष॒जम्। तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ य॒च्छत॑म् ॥

    स्वर सहित पद पाठ

    यत् । ना॒स॒त्या॒ । प॒रा॒के । अ॒र्वा॒के । अस्ति॑ । भे॒ष॒जम् ॥ तेन॑ । नू॒नम् । वि॒ऽम॒दाय॑ । प्र॒ऽचे॒त॒सा॑ । छ॒र्दि: । व॒त्साय॑ । य॒च्छ॒त॒म् ॥१४१.५॥


    स्वर रहित मन्त्र

    यन्नासत्या पराके अर्वाके अस्ति भेषजम्। तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यच्छतम् ॥

    स्वर रहित पद पाठ

    यत् । नासत्या । पराके । अर्वाके । अस्ति । भेषजम् ॥ तेन । नूनम् । विऽमदाय । प्रऽचेतसा । छर्दि: । वत्साय । यच्छतम् ॥१४१.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 141; मन्त्र » 5

    Meaning -
    Ashvins, versatile powers of health and longevity, whatever food or sanative or efficacious remedies be there far or near, by that without fail, O masters of knowledge and expertise, provide a home of health and peace for the dear devotee free from the pride and arrogance of drugs and intoxication.

    इस भाष्य को एडिट करें
    Top