अथर्ववेद - काण्ड 20/ सूक्त 23/ मन्त्र 9
अ॒र्वाञ्चं॑ त्वा सु॒खे रथे॒ वह॑तामिन्द्र के॒शिना॑। घृ॒तस्नू॑ ब॒र्हिरा॒सदे॑ ॥
स्वर सहित पद पाठअ॒र्वाञ्च॑म् । त्वा॒ । सु॒खे । रथे॑ । वह॑ताम् । इ॒न्द्र॒ । के॒शिना॑ ॥ घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑ । ब॒र्हि: । आ॒ऽसदे॑ ॥२३.९॥
स्वर रहित मन्त्र
अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना। घृतस्नू बर्हिरासदे ॥
स्वर रहित पद पाठअर्वाञ्चम् । त्वा । सुखे । रथे । वहताम् । इन्द्र । केशिना ॥ घृतस्नू इति घृतऽस्नू । बर्हि: । आऽसदे ॥२३.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 23; मन्त्र » 9
Subject - Self-integration
Meaning -
May two carriers with flames of fire, fed on clarified and bright burning fuel, carry you forward, up and down, in a comfortable car and reach you to the heights of the sky.