अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 23/ मन्त्र 9
अ॒र्वाञ्चं॑ त्वा सु॒खे रथे॒ वह॑तामिन्द्र के॒शिना॑। घृ॒तस्नू॑ ब॒र्हिरा॒सदे॑ ॥
स्वर सहित पद पाठअ॒र्वाञ्च॑म् । त्वा॒ । सु॒खे । रथे॑ । वह॑ताम् । इ॒न्द्र॒ । के॒शिना॑ ॥ घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑ । ब॒र्हि: । आ॒ऽसदे॑ ॥२३.९॥
स्वर रहित मन्त्र
अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना। घृतस्नू बर्हिरासदे ॥
स्वर रहित पद पाठअर्वाञ्चम् । त्वा । सुखे । रथे । वहताम् । इन्द्र । केशिना ॥ घृतस्नू इति घृतऽस्नू । बर्हि: । आऽसदे ॥२३.९॥
भाष्य भाग
हिन्दी (1)
विषय
राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ
(इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (सुखे) सुख देनेवाले [सब ओर चलनेवाले] (रथे) रथ में (आसदे) बैठने के लिये (केशिना) प्रकाश [अग्नि] वाले और (घृतस्नू) जल को भाप से टपकानेवाले [दो पदार्थ] (अर्वाञ्चम्) नीचे चलते हुए (त्वा) तुझको (बर्हिः) आकाश में (वहताम्) पहुँचावें ॥९॥
भावार्थ
विद्वान् राजा विज्ञानी शिल्पियों द्वारा अग्नि और जल से चलनेवाले विमान को पृथिवी से आकाश में और आकाश से पृथिवी पर जाने के लिये बनवावे ॥९॥
टिप्पणी
९−(अर्वाञ्चम्) अधोगच्छन्तम् (त्वा) त्वाम् (सुखे) सुखकरे सर्वदिक्षु गमनशीले (रथे) रमणीये याने विमाने (वहताम्) द्विकर्मकः। प्रापयताम् (इन्द्र) हे परमैश्वर्यवन् राजन् (केशिना) अ० ९।१०।२६। काशृ दीप्तौ-अच् घञ् वा, इनि, काशी सन् केशी। केशी केशा रश्मयस्तैस्तद्वान् भवति काशनाद् वा प्रकाशनाद् वा-निरु० १२।२। प्रकाशवन्तौ अग्नियुक्तौ (घृतस्नू) घृतम् उदकनाम-निघ० १।१२। ष्णु प्रस्रवणे-क्विप्। घृतस्य जलस्य स्नु वाष्पेण स्रवणं ययोस्तौ पदार्थौ (बर्हिः) अन्तरिक्षं प्रति-निघ० १।३। (आसदे) कृत्यार्थे तवैकेन्केन्यत्वनः। पा० ३।४।१४। सीदतेः केन्-प्रत्ययः कृत्यार्थे। आसादनाय। उपवेशनाय ॥
इंग्लिश (1)
Subject
Self-integration
Meaning
May two carriers with flames of fire, fed on clarified and bright burning fuel, carry you forward, up and down, in a comfortable car and reach you to the heights of the sky.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
९−(अर्वाञ्चम्) अधोगच्छन्तम् (त्वा) त्वाम् (सुखे) सुखकरे सर्वदिक्षु गमनशीले (रथे) रमणीये याने विमाने (वहताम्) द्विकर्मकः। प्रापयताम् (इन्द्र) हे परमैश्वर्यवन् राजन् (केशिना) अ० ९।१०।२६। काशृ दीप्तौ-अच् घञ् वा, इनि, काशी सन् केशी। केशी केशा रश्मयस्तैस्तद्वान् भवति काशनाद् वा प्रकाशनाद् वा-निरु० १२।२। प्रकाशवन्तौ अग्नियुक्तौ (घृतस्नू) घृतम् उदकनाम-निघ० १।१२। ष्णु प्रस्रवणे-क्विप्। घृतस्य जलस्य स्नु वाष्पेण स्रवणं ययोस्तौ पदार्थौ (बर्हिः) अन्तरिक्षं प्रति-निघ० १।३। (आसदे) कृत्यार्थे तवैकेन्केन्यत्वनः। पा० ३।४।१४। सीदतेः केन्-प्रत्ययः कृत्यार्थे। आसादनाय। उपवेशनाय ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal