Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 44/ मन्त्र 2
यस्मि॑न्नु॒क्थानि॒ रण्य॑न्ति॒ विश्वा॑नि च श्रवस्या। अ॒पामवो॒ न स॑मु॒द्रे ॥
स्वर सहित पद पाठयस्मि॑न् । उ॒क्था॑नि । रण्य॑न्ति । विश्वा॑नि । च॒ । श्र॒व॒स्या॑ ॥ अ॒पाम् । अव॑ । न । स॒मु॒द्रे ॥४४.२॥
स्वर रहित मन्त्र
यस्मिन्नुक्थानि रण्यन्ति विश्वानि च श्रवस्या। अपामवो न समुद्रे ॥
स्वर रहित पद पाठयस्मिन् । उक्थानि । रण्यन्ति । विश्वानि । च । श्रवस्या ॥ अपाम् । अव । न । समुद्रे ॥४४.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 44; मन्त्र » 2
Subject - Indra Devata
Meaning -
Unto him all songs of adoration return, to him all honours and fame of the world reach, in him they rejoice like streams and rivers reaching and rejoicing in the sea.