Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 44/ मन्त्र 3
तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे॑ कृ॒त्नुम्। म॒हो वा॒जिनं॑ स॒निभ्यः॑ ॥
स्वर सहित पद पाठतम् । सु॒ऽस्तु॒त्या । आ । वि॒वा॒से॒ । ज्ये॒ष्ठ॒ऽराज॑म् । भरे॑ । कृ॒त्नुम् ॥ म॒ह: । वा॒जिन॑म् । स॒निऽभ्य॑: ॥४४.३॥
स्वर रहित मन्त्र
तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम्। महो वाजिनं सनिभ्यः ॥
स्वर रहित पद पाठतम् । सुऽस्तुत्या । आ । विवासे । ज्येष्ठऽराजम् । भरे । कृत्नुम् ॥ मह: । वाजिनम् । सनिऽभ्य: ॥४४.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 44; मन्त्र » 3
Subject - Indra Devata
Meaning -
Him with songs of adoration I glorify as the first and highest ruler, constantly active in cosmic dynamics, and the greatest warrior and winner for the celebrant’s good.