अथर्ववेद - काण्ड 20/ सूक्त 70/ मन्त्र 13
तु॒ञ्जेतु॑ञ्जे॒ य उत्त॑रे॒ स्तोमा॒ इन्द्र॑स्य व॒ज्रिणः॑। न वि॑न्धे अस्य सुष्टु॒तिम् ॥
स्वर सहित पद पाठतञ्जेऽतु॑ञ्जे । ये । उत्ऽत॑रे । स्तोमा॑: । इन्द्र॑स्य । व॒ज्रिण॑: ॥ न । वि॒न्धे॒ । अ॒स्य॒ । सु॒ऽस्तु॒तिम् ॥७०.१३॥
स्वर रहित मन्त्र
तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः। न विन्धे अस्य सुष्टुतिम् ॥
स्वर रहित पद पाठतञ्जेऽतुञ्जे । ये । उत्ऽतरे । स्तोमा: । इन्द्रस्य । वज्रिण: ॥ न । विन्धे । अस्य । सुऽस्तुतिम् ॥७०.१३॥
अथर्ववेद - काण्ड » 20; सूक्त » 70; मन्त्र » 13
Subject - India Devata
Meaning -
On success in battle after battle, follow songs of celebration in honour of Indra, lord wielder of the thunderbolt, and I love to go on and on with the song without end.