अथर्ववेद - काण्ड 20/ सूक्त 70/ मन्त्र 15
य एक॑श्चर्षणी॒नां वसू॑नामिर॒ज्यति॑। इन्द्रः॒ पञ्च॑ क्षिती॒नाम् ॥
स्वर सहित पद पाठय: । एक॑: । च॒र्ष॒णी॒नाम् । वसू॑नाम् । इ॒र॒ज्यति॑ ॥ इन्द्र॑: । पञ्च॑ । क्षि॒ती॒नाम् ॥७०.१५॥
स्वर रहित मन्त्र
य एकश्चर्षणीनां वसूनामिरज्यति। इन्द्रः पञ्च क्षितीनाम् ॥
स्वर रहित पद पाठय: । एक: । चर्षणीनाम् । वसूनाम् । इरज्यति ॥ इन्द्र: । पञ्च । क्षितीनाम् ॥७०.१५॥
अथर्ववेद - काण्ड » 20; सूक्त » 70; मन्त्र » 15
Subject - India Devata
Meaning -
One and only one without a second is Indra, lord supreme of the universe, the lord who rules and guides humanity, showers treasures of wealth, and sustains and ultimately disposes the five orders of the universe.