अथर्ववेद - काण्ड 20/ सूक्त 91/ मन्त्र 12
इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॒ वि मू॒र्धान॑मभिनदर्बु॒दस्य॑। अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू॑न्दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥
स्वर सहित पद पाठइन्द्र॑: । म॒ह्ना । म॒ह॒त: । अ॒र्ण॒वस्य॑ । वि । मू॒र्धान॑म् । अ॒भि॒न॒त् । अ॒र्बु॒दस्य॑ ॥ अह॑न् । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । दे॒वै: । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । न॒: ॥९१.१२॥
स्वर रहित मन्त्र
इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य। अहन्नहिमरिणात्सप्त सिन्धून्देवैर्द्यावापृथिवी प्रावतं नः ॥
स्वर रहित पद पाठइन्द्र: । मह्ना । महत: । अर्णवस्य । वि । मूर्धानम् । अभिनत् । अर्बुदस्य ॥ अहन् । अहिम् । अरिणात् । सप्त । सिन्धून् । देवै: । द्यावापृथिवी इति । प्र । अवतम् । न: ॥९१.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 91; मन्त्र » 12
Subject - Brhaspati Devata
Meaning -
Indra with his might breaks the top of the great ocean of waters in space and, breaking the dark cloud, releases the seven seas and sets the rivers aflow. May the heaven and earth protect us by the divinities. Indra with his might breaks the top of the great ocean of waters in space and, breaking the dark cloud, releases the seven seas and sets the rivers aflow. May the heaven and earth protect us by the divinities. (The metaphor has been explained also as revelation of the Vedas in seven metres at the time of the creation of humanity. The revelation breaks through the darkness of ignorance and releases the light of knowledge to radiate in seven chhandas of the Vedas.) (The metaphor has been explained also as revelation of the Vedas in seven metres at the time of the creation of humanity. The revelation breaks through the darkness of ignorance and releases the light of knowledge to radiate in seven chhandas of the Vedas.)