Loading...
अथर्ववेद > काण्ड 20 > सूक्त 91

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 91/ मन्त्र 2
    सूक्त - अयास्यः देवता - बृहस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९१

    ऋ॒तं शंस॑न्त ऋ॒जु दीध्या॑ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः। विप्रं॑ प॒दमङ्गि॑रसो॒ दधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ॥

    स्वर सहित पद पाठ

    ऋ॒तम् । शंस॑न्त: । ऋ॒जु । दीध्या॑ना: । दि॒व: । पु॒त्रास॑: । असु॑रस्य । वी॒रा: ॥ विप्र॑म् । पद॑म् । अङ्गि॑रस: । दधा॑ना: । य॒ज्ञस्य॑ । धाम॑ । प्रथ॒मम् । म॒न॒न्त॒ ॥९१.२॥


    स्वर रहित मन्त्र

    ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः। विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥

    स्वर रहित पद पाठ

    ऋतम् । शंसन्त: । ऋजु । दीध्याना: । दिव: । पुत्रास: । असुरस्य । वीरा: ॥ विप्रम् । पदम् । अङ्गिरस: । दधाना: । यज्ञस्य । धाम । प्रथमम् । मनन्त ॥९१.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 91; मन्त्र » 2

    Meaning -
    Speaking the Word of eternal knowledge, meditating on the natural, eternal spirit of omniscience, the Rshis, children of light, brave offsprings of divine virility, self-disciplined souls established in the position of vibrant sages among humanity, realise in direct experience the first and original presence of the adorable lord Supreme. Speaking the Word of eternal knowledge, meditating on the natural, eternal spirit of omniscience, the Rshis, children of light, brave offsprings of divine virility, self-disciplined souls established in the position of vibrant sages among humanity, realise in direct experience the first and original presence of the adorable lord Supreme.

    इस भाष्य को एडिट करें
    Top