Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 11
    सूक्त - प्रियमेधः देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - सूक्त-९२

    अतीदु॑ श॒क्र ओ॑हत॒ इन्द्रो॒ विश्वा॒ अति॒ द्विषः॑। भि॒नत्क॒नीन॑ ओद॒नं प॒च्यमा॑नं प॒रो गि॒रा ॥

    स्वर सहित पद पाठ

    अति॑ । इत् । ऊं॒ इति॑ । श॒क्र: । ओ॒हते॒ । इन्द्र॑: । विश्वा॑: । अति॑ । द्विष॑: ॥ भि॒नत् । क॒नीन॑: । ओ॒द॒नम् । प॒च्यमा॑नम् । प॒र: । गि॒रा ॥९२.११॥


    स्वर रहित मन्त्र

    अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः। भिनत्कनीन ओदनं पच्यमानं परो गिरा ॥

    स्वर रहित पद पाठ

    अति । इत् । ऊं इति । शक्र: । ओहते । इन्द्र: । विश्वा: । अति । द्विष: ॥ भिनत् । कनीन: । ओदनम् । पच्यमानम् । पर: । गिरा ॥९२.११॥

    अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 11

    Meaning -
    Indra, the sovereign soul of self-power, transcends all jealousy, malignity and enmity and, blest with top handsomeness and grace of the spirit, breaks open into words the mature knowledge and self-realised spiritual food for the seekers.

    इस भाष्य को एडिट करें
    Top