अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 13
आ तू सु॑शिप्र दम्पते॒ रथं॑ तिष्ठा हिर॒ण्यय॑म्। अध॑ द्यु॒क्षं स॑चेवहि स॒हस्र॑पादमरु॒षं स्व॑स्ति॒गाम॑ने॒हस॑म् ॥
स्वर सहित पद पाठआ । तु । सु॒ऽशि॒प्र॒ । इ॒म्ऽप॒ते॒ । रथ॑म् । ति॒ष्ठ॒ । हि॒र॒ण्यय॑म् ॥ अध॑ । द्यु॒क्षम् । स॒चे॒व॒हि॒ । स॒हस्र॑ऽपादम् । अ॒रु॒षम् । स्व॒स्ति॒ऽगाम् । अ॒ने॒हस॑म् ॥९२.१३॥
स्वर रहित मन्त्र
आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम्। अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम् ॥
स्वर रहित पद पाठआ । तु । सुऽशिप्र । इम्ऽपते । रथम् । तिष्ठ । हिरण्ययम् ॥ अध । द्युक्षम् । सचेवहि । सहस्रऽपादम् । अरुषम् । स्वस्तिऽगाम् । अनेहसम् ॥९२.१३॥
अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 13
Subject - Brhaspati Devata
Meaning -
O lord of golden grace, father and sustainer of the house-hold of the universe, come and seat yourself in the golden chariot of this human body and, together as friends and companions, we shall ride this chariot of heavenly light, thousand wheeled, invincible and immaculate, moving on the road to peace and ultimate good.