अथर्ववेद - काण्ड 3/ सूक्त 11/ मन्त्र 4
सूक्त - ब्रह्मा, भृग्वङ्गिराः
देवता - इन्द्राग्नी, आयुः, यक्ष्मनाशनम्
छन्दः - शक्वरीगर्भा जगती
सूक्तम् - दीर्घायुप्राप्ति सूक्त
श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्तान्छ॒तमु॑ वस॒न्तान्। श॒तं त॒ इन्द्रो॑ अ॒ग्निः स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषाहा॑र्षमेनम् ॥
स्वर सहित पद पाठश॒तम् । जी॒व॒ । श॒रद॑: । वर्ध॑मान: । श॒तम् । हे॒म॒न्तान् । श॒तम् । ऊं॒ इति॑ । व॒स॒न्तान् ।श॒तम् । ते॒ । इन्द्र॑: । अ॒ग्नि: । स॒वि॒ता । बृह॒स्पति॑: । श॒तऽआ॑युषा । ह॒विषा॑ । आ । अ॒हा॒र्ष॒म् । ए॒न॒म् ॥११.४॥
स्वर रहित मन्त्र
शतं जीव शरदो वर्धमानः शतं हेमन्तान्छतमु वसन्तान्। शतं त इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥
स्वर रहित पद पाठशतम् । जीव । शरद: । वर्धमान: । शतम् । हेमन्तान् । शतम् । ऊं इति । वसन्तान् ।शतम् । ते । इन्द्र: । अग्नि: । सविता । बृहस्पति: । शतऽआयुषा । हविषा । आ । अहार्षम् । एनम् ॥११.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 11; मन्त्र » 4
Subject - Long Life and Yakshma Cure
Meaning -
Live a hundred years, O patient, rising, growing, and advancing through autumn, winter and spring seasons. May Indra, divine spirit of power and glory of energy, Agni leading light and fire of life, Savita, divine spirit of regeneration, sustenance and inspiration, and Brhaspati, lord of Infinity and spirit of expansion, bless you to live a full hundred years span of life with hundredfold joy of fulfilment. Thanks, O Lord of life, I have brought him back to good health with the light, fire and fragrances of havi capable of giving a hundredfold vitality of life.