अथर्ववेद - काण्ड 3/ सूक्त 14/ मन्त्र 4
इ॒हैव गा॑व॒ एत॑ने॒हो शके॑व पुष्यत। इ॒हैवोत प्र जा॑यध्वं॒ मयि॑ सं॒ज्ञान॑मस्तु वः ॥
स्वर सहित पद पाठइ॒ह । ए॒व । गा॒व॒: । आ । इ॒त॒न॒ । इ॒हो॒ इति॑ । शका॑ऽइव । पु॒ष्य॒त॒ । इ॒ह । ए॒व । उ॒त । प्र । जा॒य॒ध्व॒म् । मयि॑ । स॒म्ऽज्ञान॑म् । अ॒स्तु॒ । व॒: ॥१४.४॥
स्वर रहित मन्त्र
इहैव गाव एतनेहो शकेव पुष्यत। इहैवोत प्र जायध्वं मयि संज्ञानमस्तु वः ॥
स्वर रहित पद पाठइह । एव । गाव: । आ । इतन । इहो इति । शकाऽइव । पुष्यत । इह । एव । उत । प्र । जायध्वम् । मयि । सम्ऽज्ञानम् । अस्तु । व: ॥१४.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 14; मन्त्र » 4
Subject - Cows and Cow Development
Meaning -
Let the cows here in the stall grow and develop like lotus stalks, let them breed here itself, and let me too have full knowledge about them, their growth and development.