अथर्ववेद - काण्ड 3/ सूक्त 22/ मन्त्र 2
सूक्त - वसिष्ठः
देवता - बृहस्पतिः, विश्वेदेवाः, वर्चः
छन्दः - विराट्त्रिष्टुप्
सूक्तम् - वर्चः प्राप्ति सुक्त
मि॒त्रश्च॒ वरु॑ण॒श्चेन्द्रो॑ रु॒द्रश्च॑ चेततुः। दे॒वासो॑ वि॒श्वधा॑यस॒स्ते मा॑ञ्जन्तु॒ वर्च॑सा ॥
स्वर सहित पद पाठमि॒त्र: । च॒ । वरु॑ण: । च॒ । इन्द्र॑: । रु॒द्र: । च॒ । चे॒त॒तु॒ । दे॒वास॑: । वि॒श्वऽधा॑यस: । ते । मा॒ । अ॒ञ्ज॒न्तु॒। वर्च॑सा ॥२२.२॥
स्वर रहित मन्त्र
मित्रश्च वरुणश्चेन्द्रो रुद्रश्च चेततुः। देवासो विश्वधायसस्ते माञ्जन्तु वर्चसा ॥
स्वर रहित पद पाठमित्र: । च । वरुण: । च । इन्द्र: । रुद्र: । च । चेततु । देवास: । विश्वऽधायस: । ते । मा । अञ्जन्तु। वर्चसा ॥२२.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 22; मन्त्र » 2
Subject - Lustre of Life
Meaning -
May Mitra, sun and natural warmth, Varuna, waters of oceans and space and divine judgement, prana, apana and udana energies, Rudra, natural immunity and divine mercy, all the divine powers which sustain the world, bless me with strength, lustre and grace.