अथर्ववेद - काण्ड 3/ सूक्त 22/ मन्त्र 4
सूक्त - वसिष्ठः
देवता - बृहस्पतिः, विश्वेदेवाः, वर्चः
छन्दः - त्र्यवसाना षट्पदा जगती
सूक्तम् - वर्चः प्राप्ति सुक्त
यत्ते॒ वर्चो॑ जातवेदो बृ॒हद्भव॒त्याहु॑तेः। याव॒त्सूर्य॑स्य॒ वर्च॑ आसु॒रस्य॑ च ह॒स्तिनः॑। ताव॑न्मे अ॒श्विना॒ वर्च॒ आ ध॑त्तां॒ पुष्क॑रस्रजा ॥
स्वर सहित पद पाठयत् । ते॒ । वर्च॑: । जा॒त॒ऽवे॒द॒: । बृ॒हत् । भव॑ति । आऽहु॑ते: । याव॑त् । सूर्य॑स्य । वर्च॑: । आ॒सुरस्य॑ । च॒ । ह॒स्तिन॑: । ताव॑त् । मे॒ । अ॒श्विना॑ । वर्च॑: । आ । ध॒त्ता॒म् । पुष्क॑रऽस्रजा ॥२२.४॥
स्वर रहित मन्त्र
यत्ते वर्चो जातवेदो बृहद्भवत्याहुतेः। यावत्सूर्यस्य वर्च आसुरस्य च हस्तिनः। तावन्मे अश्विना वर्च आ धत्तां पुष्करस्रजा ॥
स्वर रहित पद पाठयत् । ते । वर्च: । जातऽवेद: । बृहत् । भवति । आऽहुते: । यावत् । सूर्यस्य । वर्च: । आसुरस्य । च । हस्तिन: । तावत् । मे । अश्विना । वर्च: । आ । धत्ताम् । पुष्करऽस्रजा ॥२२.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 22; मन्त्र » 4
Subject - Lustre of Life
Meaning -
O Jataveda, omniscient Agni, self-refulgent spirit of existence, as long as the flame of fire rises by yajna, as long as the lustre of the sun, vibrancy of pranic energies and strength of the elephant lasts and rises, that long and that far and high, O Ashvins, complementary harbingers of nature’s divine energy and grace, and the beauty and fragrance of the lotus flower, pray vest me with the lustre and glory of life like the flames of yajna fire fed on and raised by oblations of ghrta.