अथर्ववेद - काण्ड 3/ सूक्त 23/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - चन्द्रमाः, योनिः
छन्दः - अनुष्टुप्
सूक्तम् - वीरप्रसूति सूक्त
येन॑ वे॒हद्ब॒भूवि॑थ ना॒शया॑मसि॒ तत्त्वत्। इ॒दं तद॒न्यत्र॒ त्वदप॑ दू॒रे नि द॑ध्मसि ॥
स्वर सहित पद पाठयेन॑ । वे॒हत् । ब॒भूवि॑थ । ना॒शया॑मसि । तत् । त्वत् । इ॒दम् । तत् । अ॒न्यत्र॑ । त्वत् । अप॑ । दू॒रे । नि । द॒ध्म॒सि॒ ॥२३.१॥
स्वर रहित मन्त्र
येन वेहद्बभूविथ नाशयामसि तत्त्वत्। इदं तदन्यत्र त्वदप दूरे नि दध्मसि ॥
स्वर रहित पद पाठयेन । वेहत् । बभूविथ । नाशयामसि । तत् । त्वत् । इदम् । तत् । अन्यत्र । त्वत् । अप । दूरे । नि । दध्मसि ॥२३.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 23; मन्त्र » 1
Subject - Fertility, Prajapatyam
Meaning -
The cause by which you have become infertile, unable to conceive and carry, we remove from you and take it elsewhere far from you. (The remedy suggested by the mantra seems both medical and surgical.)