अथर्ववेद - काण्ड 3/ सूक्त 5/ मन्त्र 8
सूक्त - अथर्वा
देवता - सोमः, पर्णमणिः
छन्दः - विराडुरोबृहती
सूक्तम् - राजा ओर राजकृत सूक्त
प॒र्णोऽसि॑ तनू॒पानः॒ सयो॑निर्वी॒रो वी॒रेण॒ मया॑। सं॑वत्स॒रस्य॒ तेज॑सा॒ तेन॑ बध्नामि त्वा मणे ॥
स्वर सहित पद पाठप॒र्ण: । अ॒सि॒ । त॒नू॒ऽपान॑: । स॒ऽयो॑नि: । वी॒र: । वी॒रेण॑ । मया॑ । स॒म्ऽव॒त्स॒रस्य॑ । तेज॑सा । तेन॑ । ब॒ध्ना॒मि॒ । त्वा॒ । म॒णे॒ ॥५.८॥
स्वर रहित मन्त्र
पर्णोऽसि तनूपानः सयोनिर्वीरो वीरेण मया। संवत्सरस्य तेजसा तेन बध्नामि त्वा मणे ॥
स्वर रहित पद पाठपर्ण: । असि । तनूऽपान: । सऽयोनि: । वीर: । वीरेण । मया । सम्ऽवत्सरस्य । तेजसा । तेन । बध्नामि । त्वा । मणे ॥५.८॥
अथर्ववेद - काण्ड » 3; सूक्त » 5; मन्त्र » 8
Subject - The Makers of Men and Rashtra
Meaning -
O divine jewel of life, you are parna, giver of fullness and perfection, protector of the body form in good health, potent brave, original brother with me, your brave companion. O jewel, O Soma of life, by virtue of that refulgence of universal all time nature I bind you and me together in the essence. (For the similarity of essence between the human and the Divine Spirit, reference may be made to Rgveda, 1, 164, 20.)