अथर्ववेद - काण्ड 3/ सूक्त 9/ मन्त्र 5
सूक्त - वामदेवः
देवता - द्यावापृथिव्यौ, विश्वे देवाः
छन्दः - चतुष्पदा निचृद्बृहती
सूक्तम् - दुःखनाशन सूक्त
दुष्ट्यै॒ हि त्वा॑ भ॒र्त्स्यामि॑ दूषयि॒ष्यामि॑ काब॒वम्। उदा॒शवो॒ रथा॑ इव श॒पथे॑भिः सरिष्यथ ॥
स्वर सहित पद पाठदुष्ट्यै॑ । हि । त्वा॒ । भ॒त्स्यामि॑ । दू॒ष॒यि॒ष्यामि॑ । का॒ब॒वम् । उत् । आ॒शव॑: । रथा॑:ऽइव । श॒पथे॑भि: । स॒रि॒ष्य॒थ॒ ॥९.५॥
स्वर रहित मन्त्र
दुष्ट्यै हि त्वा भर्त्स्यामि दूषयिष्यामि काबवम्। उदाशवो रथा इव शपथेभिः सरिष्यथ ॥
स्वर रहित पद पाठदुष्ट्यै । हि । त्वा । भत्स्यामि । दूषयिष्यामि । काबवम् । उत् । आशव: । रथा:ऽइव । शपथेभि: । सरिष्यथ ॥९.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 9; मन्त्र » 5
Subject - Preventing Trouble
Meaning -
For reasons of your negativity, I shall bind you to wean you away. For that very reason I shall break down your vociferous force. And then, like fast chariot horses, you will move ahead on the right path by words of admonishment and reach your goal.