अथर्ववेद - काण्ड 3/ सूक्त 9/ मन्त्र 6
सूक्त - वामदेवः
देवता - द्यावापृथिव्यौ, विश्वे देवाः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - दुःखनाशन सूक्त
एक॑शतं॒ विष्क॑न्धानि॒ विष्ठि॑ता पृथि॒वीमनु॑। तेषां॒ त्वामग्र॒ उज्ज॑हरुर्म॒णिं वि॑ष्कन्ध॒दूष॑णम् ॥
स्वर सहित पद पाठएक॑ऽशतम् । विऽस्क॑न्धानि । विऽस्थि॑ता । पृ॒थि॒वीम् । अनु॑ । तेषा॑म् । त्वाम् । अग्रे॑ । उत् । ज॒ह॒रु॒: । म॒णिम् । वि॒स्क॒न्ध॒ऽदूष॑णम् ॥९.६॥
स्वर रहित मन्त्र
एकशतं विष्कन्धानि विष्ठिता पृथिवीमनु। तेषां त्वामग्र उज्जहरुर्मणिं विष्कन्धदूषणम् ॥
स्वर रहित पद पाठएकऽशतम् । विऽस्कन्धानि । विऽस्थिता । पृथिवीम् । अनु । तेषाम् । त्वाम् । अग्रे । उत् । जहरु: । मणिम् । विस्कन्धऽदूषणम् ॥९.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 9; मन्त्र » 6
Subject - Preventing Trouble
Meaning -
Hundreds are the disorders prevalent on the earth. For their prevention and counteraction you are raised to the high position in advance as antidote of the purest quality and transparence against evil, disorder and disease.