Loading...
अथर्ववेद > काण्ड 4 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 14/ मन्त्र 2
    सूक्त - भृगुः देवता - आज्यम्, अग्निः छन्दः - अनुष्टुप् सूक्तम् - स्वर्ज्योति प्राप्ति सूक्त

    क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्या॒न्हस्ते॑षु॒ बिभ्र॑तः। दि॒वस्पृ॒ष्ठं स्व॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम् ॥

    स्वर सहित पद पाठ

    क्रम॑ध्वम् । अ॒ग्निना॑ । नाक॑म् । उख्या॑न् । हस्ते॑षु । बिभ्र॑त: । दि॒व: । पृ॒ष्ठम् । स्व᳡: । ग॒त्वा । मि॒श्रा: । दे॒वेभि॑: । आ॒ध्व॒म् ॥१४.२॥


    स्वर रहित मन्त्र

    क्रमध्वमग्निना नाकमुख्यान्हस्तेषु बिभ्रतः। दिवस्पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वम् ॥

    स्वर रहित पद पाठ

    क्रमध्वम् । अग्निना । नाकम् । उख्यान् । हस्तेषु । बिभ्रत: । दिव: । पृष्ठम् । स्व: । गत्वा । मिश्रा: । देवेभि: । आध्वम् ॥१४.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 14; मन्त्र » 2

    Meaning -
    By the light and grace of Agni, go forward and rise to the state of bliss, bearing in hands yajnic homage for the fire and, having reached on top of the regions of light and bliss by the divinities, attain to the state of liberation.

    इस भाष्य को एडिट करें
    Top