अथर्ववेद - काण्ड 4/ सूक्त 14/ मन्त्र 3
सूक्त - भृगुः
देवता - आज्यम्, अग्निः
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - स्वर्ज्योति प्राप्ति सूक्त
पृ॒ष्ठात्पृ॑थि॒व्या अ॒हम॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम्। दि॒वो नाक॑स्य पृ॒ष्ठात्स्व॑१र्ज्योति॑रगाम॒हम् ॥
स्वर सहित पद पाठपृ॒ष्ठात् । पृ॒थि॒व्या: । अ॒हम् । अ॒न्तरि॑क्षम् । आ । अ॒रु॒ह॒म् । अ॒न्तरि॑क्षात् । दिव॑म् । आ । अ॒रु॒ह॒म् । दि॒व: । नाक॑स्य । पृ॒ष्ठात् । स्व᳡: । ज्योति॑: । अ॒गा॒म् । अ॒हम् ॥१३.३॥
स्वर रहित मन्त्र
पृष्ठात्पृथिव्या अहमन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम्। दिवो नाकस्य पृष्ठात्स्व१र्ज्योतिरगामहम् ॥
स्वर रहित पद पाठपृष्ठात् । पृथिव्या: । अहम् । अन्तरिक्षम् । आ । अरुहम् । अन्तरिक्षात् । दिवम् । आ । अरुहम् । दिव: । नाकस्य । पृष्ठात् । स्व: । ज्योति: । अगाम् । अहम् ॥१३.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 14; मन्त्र » 3
Subject - Light Spiritual
Meaning -
From the highest vedi of earthly yajna, I rise to the sky, from the sky I rise to the regions of light, from the top of heavenly joy of the regions of light I have risen to the light and bliss of Divinity. (This mantra describes the yogi’s ascent from the heights of attainment on earth, through the skies and solar regions to the state of Turiya, absolute bliss in the Kaivalya state of pure Being. The state of the ascent of humanity to Divinity, or alternatively, the descent of Divinity to humanity is described in Rgveda 8, 44, 23.)