Loading...
अथर्ववेद > काण्ड 4 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 14/ मन्त्र 8
    सूक्त - भृगुः देवता - आज्यम्, अग्निः छन्दः - पञ्चपदातिशक्वरी सूक्तम् - स्वर्ज्योति प्राप्ति सूक्त

    प्र॒तीच्यां॑ दि॒शि भ॒सद॑मस्य धे॒ह्युत्त॑रस्यां दि॒श्युत्त॑रं धेहि पा॒र्श्वम्। ऊ॒र्ध्वायां॑ दि॒श्यजस्यानू॑कं धेहि दि॒शि ध्रु॒वायां॑ धेहि पाज॒स्य॑म॒न्तरि॑क्षे मध्य॒तो मध्य॑मस्य ॥

    स्वर सहित पद पाठ

    प्र॒तीच्या॑म् । दि॒शि । भ॒सद॑म् । अ॒स्य॒ । धे॒हि॒ । उत्त॑रस्याम् । दि॒शि । उत्त॑रम् । धे॒हि॒ । पा॒र्श्वम् । ऊ॒र्ध्वाया॑म् । दि॒शि । अ॒जस्य॑ । अनू॑कम् । धे॒हि॒ । दि॒शि । ध्रु॒वाया॑म् । धे॒हि॒ । पा॒ज॒स्य᳡म् । अ॒न्तरि॑क्षे । म॒ध्य॒त: । मध्य॑म् । अ॒स्य॒ ॥१४.८॥


    स्वर रहित मन्त्र

    प्रतीच्यां दिशि भसदमस्य धेह्युत्तरस्यां दिश्युत्तरं धेहि पार्श्वम्। ऊर्ध्वायां दिश्यजस्यानूकं धेहि दिशि ध्रुवायां धेहि पाजस्यमन्तरिक्षे मध्यतो मध्यमस्य ॥

    स्वर रहित पद पाठ

    प्रतीच्याम् । दिशि । भसदम् । अस्य । धेहि । उत्तरस्याम् । दिशि । उत्तरम् । धेहि । पार्श्वम् । ऊर्ध्वायाम् । दिशि । अजस्य । अनूकम् । धेहि । दिशि । ध्रुवायाम् । धेहि । पाजस्यम् । अन्तरिक्षे । मध्यत: । मध्यम् । अस्य ॥१४.८॥

    अथर्ववेद - काण्ड » 4; सूक्त » 14; मन्त्र » 8

    Meaning -
    Keep the Aja’s back part in the western direction, keep the left part in the northern direction, keep the spine vertically straight in the upper direction, keep the lower part firm on the seat on ground, and keep the middle part in the middle position. (This is obviously a description of the body posture when the yajamana sits on the vedi or the yogi sits in proper posture for meditation. The word ‘dhruvayam’ is echoed in Patanjali’s description of the meditation posture in Yoga Sutras, 2, 46 where he says that the yogi’s seat should be “firm and comfortable: sthira sukham asanam.”

    इस भाष्य को एडिट करें
    Top