Loading...
अथर्ववेद > काण्ड 4 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 11
    सूक्त - अथर्वा देवता - स्तनयित्नुः, प्रजापतिः छन्दः - त्रिष्टुप् सूक्तम् - वृष्टि सूक्त

    प्र॒जाप॑तिः सलि॒लादाः स॑मु॒द्रादाप॑ ई॒रय॑न्नुद॒धिम॑र्दयाति। प्र प्या॑यतां॒ वृष्णो॒ अश्व॑स्य॒ रेतो॒ऽर्वाङे॒तेन॑ स्तनयि॒त्नुनेहि॑ ॥

    स्वर सहित पद पाठ

    प्र॒जाऽप॑ति: । स॒लि॒लात् । आ । स॒मु॒द्रात् । आप॑: । ई॒रय॑न् । उ॒द॒ऽधिम् । अ॒र्द॒या॒ति॒ । प्र । प्या॒य॒ता॒म् । वृष्ण॑: । अश्व॑स्य । रेत॑: । अ॒वाङ् । ए॒तेन॑ । स्त॒न॒यि॒त्नुना॑ । आ । इ॒हि॒॥१५.११॥


    स्वर रहित मन्त्र

    प्रजापतिः सलिलादाः समुद्रादाप ईरयन्नुदधिमर्दयाति। प्र प्यायतां वृष्णो अश्वस्य रेतोऽर्वाङेतेन स्तनयित्नुनेहि ॥

    स्वर रहित पद पाठ

    प्रजाऽपति: । सलिलात् । आ । समुद्रात् । आप: । ईरयन् । उदऽधिम् । अर्दयाति । प्र । प्यायताम् । वृष्ण: । अश्वस्य । रेत: । अवाङ् । एतेन । स्तनयित्नुना । आ । इहि॥१५.११॥

    अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 11

    Meaning -
    Prajapati, lord of his people, solar sustainer of life, raising vapours of water from the rolling oceans, forms and breaks the spatial oceans of vapours. By this, may the living vitality of the generous abundant cloud increase, and by this very augmentation, further, may the showers of rain by the catalytic force of lightning come down and bless the earth.

    इस भाष्य को एडिट करें
    Top