Loading...
अथर्ववेद > काण्ड 4 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 16
    सूक्त - अथर्वा देवता - वातः छन्दः - त्रिष्टुप् सूक्तम् - वृष्टि सूक्त

    म॒हान्तं॒ कोश॒मुद॑चा॒भि षि॑ञ्च सविद्यु॒तं भ॑वतु॒ वातु॒ वातः॑। त॒न्वतां॑ य॒ज्ञं ब॑हु॒धा विसृ॑ष्टा आन॒न्दिनी॒रोष॑धयो भवन्तु ॥

    स्वर सहित पद पाठ

    म॒हान्त॑म् । कोश॑म् । उत् । अ॒च॒ । अ॒भि । सि॒ञ्च॒ । स॒ऽवि॒द्यु॒तम् । भ॒व॒तु॒ । वातु॑ । वात॑: । त॒न्वता॑म् । य॒ज्ञम् । ब॒हु॒ऽधा । विऽसृ॑ष्टा: । आ॒ऽन॒न्दिनी॑: । ओष॑धय: । भ॒व॒न्तु॒ ॥१५.१६॥


    स्वर रहित मन्त्र

    महान्तं कोशमुदचाभि षिञ्च सविद्युतं भवतु वातु वातः। तन्वतां यज्ञं बहुधा विसृष्टा आनन्दिनीरोषधयो भवन्तु ॥

    स्वर रहित पद पाठ

    महान्तम् । कोशम् । उत् । अच । अभि । सिञ्च । सऽविद्युतम् । भवतु । वातु । वात: । तन्वताम् । यज्ञम् । बहुऽधा । विऽसृष्टा: । आऽनन्दिनी: । ओषधय: । भवन्तु ॥१५.१६॥

    अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 16

    Meaning -
    O lord, O people, raise the cloud, treasure bearer of rain. Bring rain on the earth. Let the sky flash with thunder and lightning for rain. Let the wind blow favourable for rain. Extend and develop yajna for rain. Let the herbs, sprouted, grown and extended for yajna and rain be great sources of joy and well being.

    इस भाष्य को एडिट करें
    Top