अथर्ववेद - काण्ड 4/ सूक्त 2/ मन्त्र 5
यस्य॒ विश्वे॑ हि॒मव॑न्तो महि॒त्वा स॑मु॒द्रे यस्य॑ र॒सामिदा॒हुः। इ॒माश्च॑ प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
स्वर सहित पद पाठयस्य॑ । विश्वे॑ । हि॒मऽव॑न्त: । म॒हि॒ऽत्वा । स॒मु॒द्रे । यस्य॑ । र॒साम् । इत् । आ॒हु: । इ॒मा: । च॒ । प्र॒ऽदिश॑: । यस्य॑ । बा॒हू इति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥२.५॥
स्वर रहित मन्त्र
यस्य विश्वे हिमवन्तो महित्वा समुद्रे यस्य रसामिदाहुः। इमाश्च प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥
स्वर रहित पद पाठयस्य । विश्वे । हिमऽवन्त: । महिऽत्वा । समुद्रे । यस्य । रसाम् । इत् । आहु: । इमा: । च । प्रऽदिश: । यस्य । बाहू इति । कस्मै । देवाय । हविषा । विधेम ॥२.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 2; मन्त्र » 5
Subject - Who to Worship?
Meaning -
Which lord divine shall we worship with homage of havi? By whose power and glory all mountains of the world capped with snow stand and rise in majesty, the stream of universal waters flows in space and the sea, whose voice, they say, resounds in space, whose arms extend as these quarters of space, that lord of peace and majesty shall we worship with homage and havi.