अथर्ववेद - काण्ड 4/ सूक्त 2/ मन्त्र 8
सूक्त - वेनः
देवता - आत्मा
छन्दः - उपरिष्टाज्ज्योतिस्त्रिष्टुप्
सूक्तम् - आत्मविद्या सूक्त
आपो॑ व॒त्सं ज॒नय॑न्ती॒र्गर्भ॒मग्रे॒ समै॑रयन्। तस्यो॒त जाय॑मान॒स्योल्ब॑ आसीद्धिर॒ण्ययः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
स्वर सहित पद पाठआप॑: । व॒त्सम् । ज॒नय॑न्ती: । गर्भ॑म् । अग्रे॑ । सम् । ऐ॒र॒य॒न् । तस्य॑ । उ॒त । जाय॑मानस्य । उल्ब॑: । आ॒सी॒त् । हि॒र॒ण्यय॑: । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥२.८॥
स्वर रहित मन्त्र
आपो वत्सं जनयन्तीर्गर्भमग्रे समैरयन्। तस्योत जायमानस्योल्ब आसीद्धिरण्ययः कस्मै देवाय हविषा विधेम ॥
स्वर रहित पद पाठआप: । वत्सम् । जनयन्ती: । गर्भम् । अग्रे । सम् । ऐरयन् । तस्य । उत । जायमानस्य । उल्ब: । आसीत् । हिरण्यय: । कस्मै । देवाय । हविषा । विधेम ॥२.८॥
अथर्ववेद - काण्ड » 4; सूक्त » 2; मन्त्र » 8
Subject - Who to Worship?
Meaning -
Which lord divine do we worship with homage of havi? Apah, living vitalities of potential Prakrti, mother powers of the universe-in-embryo, moved and animated the embryo and gave birth to the baby universe. Of that embryo and of the universe born, the first and ultimate womb was and is the one lord of golden glory. That One Lord of golden glory and immortal bliss we worship with homage of havi.