अथर्ववेद - काण्ड 4/ सूक्त 21/ मन्त्र 2
इन्द्रो॒ यज्व॑ने गृण॒ते च॒ शिक्ष॑त॒ उपेद्द॑दाति॒ न स्वं मु॑षायति। भूयो॑भूयो र॒यिमिद॑स्य व॒र्धय॑न्नभि॒न्ने खि॒ल्ये नि द॑धाति देव॒युम् ॥
स्वर सहित पद पाठइन्द्र॑: । यज्व॑ने । गृ॒ण॒ते । च॒ । शिक्ष॑ते । उप॑ । इत् । द॒दा॒ति॒ । न । स्वम् । मु॒षा॒य॒ति॒ । भूय॑:ऽभूय: । र॒यिम् । इत् । अ॒स्य॒ । व॒र्धय॑न् । अ॒भि॒न्ने । खि॒ल्ये । नि । द॒धा॒ति॒ । दे॒व॒ऽयुम् ॥२१.२॥
स्वर रहित मन्त्र
इन्द्रो यज्वने गृणते च शिक्षत उपेद्ददाति न स्वं मुषायति। भूयोभूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये नि दधाति देवयुम् ॥
स्वर रहित पद पाठइन्द्र: । यज्वने । गृणते । च । शिक्षते । उप । इत् । ददाति । न । स्वम् । मुषायति । भूय:ऽभूय: । रयिम् । इत् । अस्य । वर्धयन् । अभिन्ने । खिल्ये । नि । दधाति । देवऽयुम् ॥२१.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 21; मन्त्र » 2
Subject - The Cows
Meaning -
Indra, the ruler, gives protection and maintenance for the man dedicated to yajna, divine celebration, social service and education for a purpose and self-fulfilment. This way too he does not deplete his wealth and knowledge but maintains it. He constantly adds to the wealth of the nation in every region of the land, maintaining the devotees of learning for society and divinity, without taking anything from them materially.