Loading...
अथर्ववेद > काण्ड 4 > सूक्त 21

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 21/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - गोसमूहः छन्दः - त्रिष्टुप् सूक्तम् - गोसमूह सूक्त

    न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा॑मामि॒त्रो व्य॒थिरा द॑धर्षति। दे॒वांश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ॥

    स्वर सहित पद पाठ

    न । ता: । न॒श॒न्ति॒ । न । द॒भा॒ति॒ । तस्क॑र: । न । आ॒सा॒म् । आ॒मि॒त्र: । व्य॒थि: । आ । द॒ध॒र्ष॒ति॒ । दे॒वान् । च॒ । याभि॑: । यज॑ते । ददा॑ति । च॒ । ज्योक् । इत् । ताभि॑: । स॒च॒ते॒ । गोऽप॑ति: । स॒ह ॥२१.३॥


    स्वर रहित मन्त्र

    न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति। देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह ॥

    स्वर रहित पद पाठ

    न । ता: । नशन्ति । न । दभाति । तस्कर: । न । आसाम् । आमित्र: । व्यथि: । आ । दधर्षति । देवान् । च । याभि: । यजते । ददाति । च । ज्योक् । इत् । ताभि: । सचते । गोऽपति: । सह ॥२१.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 21; मन्त्र » 3

    Meaning -
    Knowledge, fruits of yajna, generosity, patronage of learning and culture, these are holy cows. Like light rays they do not perish, nor deplete, nor fade away. Thief steals them not, no enemy can afflict them, nor can anyone injure or insult them. The master of these cows, lights and radiations, with which and for which he serves the divinities, the learned and the wise, creates, gives and adds to the beauty of life and he too lives, lasts and constantly rises with them.

    इस भाष्य को एडिट करें
    Top