अथर्ववेद - काण्ड 4/ सूक्त 27/ मन्त्र 6
यदीदि॒दं म॑रुतो॒ मारु॑तेन॒ यदि॑ देवा॒ दैव्ये॑ने॒दृगार॑। यू॒यमी॑शिध्वे वसव॒स्तस्य॒ निष्कृ॑ते॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठयदि॑ । इत् । इ॒दम् । म॒रु॒त॒: । मारु॑तेन । यदि॑ । दे॒वा॒: । दैव्ये॑न । ई॒दृक् । आर॑ । यू॒यम् । ई॒शि॒ध्वे॒ । व॒स॒व॒: । तस्य॑ । निऽकृ॑ते : । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥२७.६॥
स्वर रहित मन्त्र
यदीदिदं मरुतो मारुतेन यदि देवा दैव्येनेदृगार। यूयमीशिध्वे वसवस्तस्य निष्कृतेस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठयदि । इत् । इदम् । मरुत: । मारुतेन । यदि । देवा: । दैव्येन । ईदृक् । आर । यूयम् । ईशिध्वे । वसव: । तस्य । निऽकृते : । ते । न: । मुञ्चन्तु । अंहस: ॥२७.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 27; मन्त्र » 6
Subject - Freedom from Sin
Meaning -
O Maruts, if this life as it is is the consequence of the power and potential of maruts, forces of nature, or, O divines, it is so by the will of divinity, then O Vasus, sustainers of life, divine, natural and human, you are competent to shape and reshape it for deliverance, repair and progress onwards. Pray may all save us from sin, sufferance and suffering, and help us recover and advance.